पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्युच्चार्य द्विगुणदर्भातिलोदकं गृहीत्वा ॐ भूभुवः स्वः तत्क्ष
प्रध्वमिति विनीतः सन् कोमलया वाचा द्यात् । पिस्वस्वमी
जनार्दनो वासुदेवो भगवान् श्रीहरिः प्रीयताम् ।
तथाच विष्णुपुराणे

“ततोऽन्नं मृष्टमत्यर्थमभीष्टमिति संस्कृतम् ।
दत्वा जुषध्वमिच्छन्तो वदेदेतदनिष्ठप्पम्" इति ।

अत्र धौम्यः—

“पादद्वयक्ष्यामाक्रम्य यो भुइते नापदि द्विजः ।
नैवास भोज्यते श्राद्धे निराशाः पितरो गताः' इति ।



‘‘भुक्तशेषं न भुञ्जत पीतशेषं पिवेन्न च ।
न चैवोपविशेत्पङ्क्तौ यतेवां तापसस्य वा ।

वानप्रस्थास्तापसाः । एकपङ्किनिषेधात् पृथक् पङ्गौ दोषा

भावः । पृथक्त्वंच नामभिरेव }
अग्नौकरणभवं पृथक् न भोक्तव्यं किन्तु मिश्रीकृत्य
भोक्तव्यं केवलभक्षणे निषेधात् ।

यश्च पाणितले दत्तं यच्चानमुपकल्पितम् ।
तत्तेन सह भोक्तव्यं पृथग्भावो न विद्यत” इति ।

प्रचेता।

‘‘नान्नपानं प्रभूतमिति ब्रूयुरन्यत्र हस्तसंज्ञया तामपि प्रभूतं
गृहीत्वोत्सृजेदिति । तथा—

‘रुच्या शून्यमन्नं जातु भुङ्क्ते त्वन्न विलोकयेत् ।