पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षीरमपेयं चित्रसाया अन्यवसायश्चे"ति ।
जात्या विशुद्धमपि कृमिकीटकशादिसंसर्गमाहारं च वर्जयेत् ।
‘विशुद्धमपि चढ्रं मक्षिकाकृमिजन्तुभिः ।
केशरोमनखेंवांषि दूषित परिवर्जयेत्’ इति देवलस्मरणात् ।

जन्तवोऽत्र मृता विवक्षिताः। केश दिदूषितमन्न पानीय वा सति

सम्भवे वज्र्यम् । असम्भवे केशादिकमुद्धृत्य उदकेन संप्रोक्ष्य हिर
ण्यसंस्पर्शनं कृत्वा भुञ्जीत । 'केशकीटावपनं–विगहत श्वभि
राघ्रातं प्रेषितं वाऽन्नं पर्युषितं ऋध्रचाण्डालद्यवेक्षितमभोज्यमन्यत्र ।
हिरण्योदकै ; स्मृष्टादिति सुमन्तुस्मरणात् । कष्टायामापद्यपि
वादिभिरवलोढ न भुञ्जीत

“‘श्रवलीढंच मार्जारध्वाङ्क्षकुक्कुटमृषकैः ।

भोजनं नोपभुञ्जीत तदमेध्यं हि सर्वतः” इति देवःस्मरणात् ।

अन्यदपि स्मृत्यन्तेरे वज्र्यतयाऽभिहितम्

‘नापणीयमन्नमश्नीयात् न द्विःपकं न पर्युषितम् ।
घृतं वा यदि वा तैलं विप्रो नाद्यनखन्युतम् ।
यपस्तदशुचि माह तुल्यं गोमांसभक्षणेः ।
हस्तदत्ताश्च ये स्नेहा लवण व्यञ्जनानि च ।
दातारं नोपतिष्ठन्ति भोक्ता श्रीत किल्विषम् ।
तथैकपाणिना दर्ज शूद्रदत्त न भक्षयेत्’ इति ।
श्रापणस्थानप्रतिषेधो ब्राह्मणादिव्यतिरिक्तविषयः ।