पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५
श्राद्धसारे मातामह श्रद्धाधिकारिनिर्णयः।।

व्यासः=

‘पितृन् पितामहाश्चैव द्विजः श्राद्धेन तर्पयेत् ।
श्रानृण्य स्यात्पितृणा


तथा

‘पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम् ।
अविशेषेण कर्तव्यं विशेषानरकं व्रजेत्’ इति ।


इद च वचनजातममावास्यादिविहितपितृश्राद्धविहितमाता
महश्राद्धविषय वेदितव्यम् , ततश्वमावास्यादौ संक्रान्त्यादौ गया
दितीर्थादौ वा यत्र । कचित्पैतृकं श्राद्धे तत्र माताहामहश्राद्धं कार्य ।
मित्यर्थः । इदं कचिदपवदति कातीयं वच –

‘‘कर्दीसमन्वितं मुक्त्वा तथाचं श्राद्धषोडशम् ।
प्रत्याब्दिकं च शेषेषु पिण्डाः स्युः षडिति स्थितिः" इति ।


कट्टसमन्वितं सपिण्डीकरणम् । श्राद्धषोडशग्रणमेकोद्दिष्टो
पलक्षणार्थम् । एवं च यन्मातामहश्राद्धं पितृश्राद्धे विहितं तत्रैव
दोषातृण्ययोरभिधानात् तदेव सव । दौहित्रसाधारणम् । यच्च
पुनर्धनहारिदौहित्रा ऽऽश्विने क्रियमाणं तत् जीवसितृकविषयमिति
तत्वम् । स नवश्राद्धाद्यपि कुर्यात् । एवं यो हि यत आददीत स
तस्मै दद्यादिति स्मरणात् । तथा च स्कन्द

“श्राद्धं मातामहाना तु अवश्यं धनहारिणा ।
दौहित्रेणार्थनिष्कृत्यै कर्तव्यं विधिवत्सदा’ इति ।

४ श्र०