पृष्ठम्:तन्त्रवार्तिकम्.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ तमवार्तके । ज्ञासूरमादर्थं पूर्वं प्रयोजनान्येव निबध्यन्ते, धर्मे व्याख्यास्या मो, यी व्याख्यास्यामइत्येवमादिभिरिव पुनरत्यन्तकष्टं व्याकरणं प्रणयता सत्रकरेण धर्मार्थकाममोक्षाणां न कस्य चिरप्रयोजनत्वमाश्रितम् । न च सर्वप्रधाने वस्तुन्यनादरो यु क्तः । सुज्ञातत्वं पुनरोदृशं येनाद्यापि विवदन्ते ॥ धर्मश्च फल सम्बढं कर्म यागादि वर्धते । न च व्याकरणे किं चित्तादृक्कम्भैपदिश्यते । धर्भवं यच् च विज्ञान श।स्त्रqर्वप्रयोगयोः। यथष्ट वर्णितं तच्च न शस्त्रसदृशं मतम् ।। शास्त्रार्थ चि निरुपितरूपो भवति । इङ च ज्ञानधर्मत्व मुपन्यस्य अधर्मप्रसङ्गभतेन शास्त्रपूर्वप्रयोगे ऽभ्युदय इति वार्तिककारेणोक्तम् । भाष्यकार अछ। अथ वा पुनरस्तु श ने धर्म इति न चैवमनियमेन धर्मत्वावधारणमुक्तम्॥ सम्बद्वयोश्च धर्मत्वं यदैकस्यावधार्यते । तदतरत्तदर्थत्वान्न धर्मत्वन गम्यत ॥ तदिच यदि तावज्ज्ञानमेव धर्मत्वेनावधरितम् । ततो लो कप्रसिद्दस्यैव प्रयोगस्य ज्ञानात्तु निष्यादितत्वेन सत्यामप्युप कारनिवृत्ता वजनादिवत्प्रयोजकत्वाभावः । शस्त्रपूर्वकप्रय गपक्षे तु ज्ञानस्य तदङ्गत्वेन निराकालभूतवान् । असत्य प्र योजनान्तराकालयाँ यद्यपि का चिरफले श्रुतिर्भवेश्सपि द् व्यसंस्कारकर्मस्वित्यनेन न्यायेनानुवादतया ज्ञायते । न दि च समानाध्वनोः परस्मिन्फलवति शते पूर्वस्यापि फलवत्त शय तइति वर्णितमेतत् । "यो ऽश्वमेधेन यजते य उ चैनमेवं वेदे ति। किं च। ,