पृष्ठम्:तन्त्रवार्तिकम्.djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ इवान। बसन् । नचि शमस्वनेनापि प्रमादाशतिकारितान् निवर्यन्ते प्रयोक्तारः प्रयोगादिति दृश्यते दृष्टेपशब्द।नमर्थाभिधाने प्रयोग इति चेत्। उच्यते अन्योप्यक्षिनिकोचादेः प्रयोगो ऽर्थेषु दृश्यते । तन्निवतिफलः कश्चिन्नियमो न च दृश्यते । न च नियमानां प्रतिपक्षनिवृत्तिः प्रयोजनम् । परिसंख्या प्रयोजनवतं च।यं परिसंख्याविषयो यज्यते । यगपत्प्राप्त्य भावात् । न वा इष्टार्थतैवास्य प्रयोगस्योपपद्यते नदि दृष्टनिराकाङ्क्षाद्दृष्टमपि गम्यते नचि तादृशेष्वदृष्ट कल्पनायामर्थापत्तिः प्रभवति। परथंघ व फळश्रुतेरर्थवादखम्। न चासति फलं शक्यमपूर्वं कस्प नितुम् न चेदं नियमपूर्वमाश्रितं ति गम्यते शब्दर्थश्रोटन हड्विलचरणगोचरे । शब्दस्य तावदयन्तपरार्थंदृष्टार्थत्वान् नपूर्वेण कश्चिदुप कारः। सम्यपि चाभिधानकर्मत्वेन।र्थस्य प्राधान्ये इष्टार्थेषु स्नो कव्यवधारेषु विनयपूर्वेण ङ्गभावात् । अपूर्वंपकारानुपग्रोगः श्रोतुः पुनर्नियमविधिसंस्पर्शानन्तर्गतस्य देवसंस्कार्नत्यम् बुद्धयोश्च शुषिरवात्र कालसरावस्थाय्यपूर्वाधारषोपपत्तिः वक्त कुभाषणे सर्वे गुणभूतो विधीयते न तस्य नियमपूर्वसंस्कार्येषनिरूपणम् । न प्रधानपदं चात्र विद्यते स्वर्गङ्गाम '