पृष्ठम्:तन्त्रवार्तिकम्.djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । १९१ ऽनर्थकत्वादपशब्दा इति लोकव्यवचरदेवर्यं न स।धयन्तीत्य सधवो गम्यन्ते । गव्यादयः पनर्गवादिवदेव सधयन्त्यर्थं ते भ्यो ऽपि वा शो। घ्रतरं प्रसिद्धृतरत्वादर्थप्रतीतिमुत्पादयन्तोति सत्यप्येकविषयानेकशब्दत्वे हस्तकरपाण्यादिशब्दवदर्थसधन , त्वत्सधर्वनावधार्यन्त ॥ ततद्यवाचकत्वन यद्यसाधुत्वमुच्यते । तस्य लोकविरुद्धत्वनग्राह्यत्वं प्रतीयते । अदृष्टविषया चत्स्यादतष साध्वसाधुता । वेदवाक्यैरनिर्दिष्ट न सस्यन्यप्रमणिका । प्रत्यक्षेण तावदुभयत्रप्यविशषेण वर्णाः शर्वः प्रतीयन्ते । न तङ्गतं तत्समदायगत वा साधत्वसाधुत्व । न वाननुभूतसंबन्धा दनुमीयेते । तन्निराकरणच्च तत्पूर्वकपरुषवचननिराक्रियापि सिइ वेदवचनं पुनर्वस्तु स्वरूपतङ्गतगुणदोषान्वाख्यानपरं वि धिप्रतिषेधानपेओ नव किंचित्प्रमाणत्वेन संभवति । सधवासा धत्वयोरननष्ठानात्मकत्वद्विधिप्रतिषेधविषयत्वम् । अभिधा भावनकरणभूतयोर्विधेयत्वप्रतिषेध्यत्वसंभव इति चेन्न । प्रति शब्दमनन्तविधिप्रतिषेधवाक्यानुमानकल्पनानुपपत्तेः । यो चि प्रतिपदं पाठं साधूनां नाध्यवस्यति ।। विधिवक्यानि तवन्ति स कथं प्रतिपत्स्यते ॥ अपशब्द।श्च शब्देभ्यो भूयस्वेन व्यवस्थिताः । न कलत्रदिवत्तेषां प्रतिषेधात्वसंभवः । ब्रह्मादीनि चि कचजादीनि च नियतजातिगुणदिरूपेण परि ज्ञायमानपरिमाणत्वाद्विधिप्रतिषेधगोचरीभवन्ति न तु ग वादिग।व्यादीनां जातिरूपेण व्यक्तिरूपेण वा विधिप्रतिषेधा ७ % A