ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ४२

विकिस्रोतः तः
← अध्यायः ४१ ब्रह्मवैवर्तपुराणम्
अध्यायः ४२
वेदव्यासः
अध्यायः ४३ →

नारायण उवाच ।।
उक्तं स्वाहास्वधाख्यानं प्रशस्तं मधुरं परम् ।।
वक्ष्यामि दक्षिणाख्यानं सावधानं निशामय ।।१।।
गोपी सुशीला गोलोके पुराऽऽसीत्प्रेयसी हरेः ।।
राधाप्रधाना सध्रीची धन्या मान्या मनोहरा ।।
अतीव सुन्दरी रामा सुभगा सुदती सती ।।२।।
विद्यावती गुणवती सती रूपवती तथा ।।
कलावती कोमलांगी कान्ता कमललोचना ।। ३ ।।
सुश्रोणी सुस्तनी श्यामा न्यग्रोधपरिमण्डला ।।
ईषद्धास्यप्रसन्नास्या रत्नालङ्कारभूषिता ।। ४ ।।
श्वेतचम्पकवर्णाभा बिम्बोष्ठी मृगलोचना ।।
कामशास्त्रसुनिष्णाता कामिनी कलहंसगा ।। ५ ।।
भावानुरक्ता भावज्ञा कृष्णस्य प्रियभामिनी ।।
रसज्ञा रसिका रासे रासेशस्य रसोत्सुका ।। ६ ।।
उवास दक्षिणे क्रोडे राधायाः पुरतः पुरा ।।
संबभूवानम्रमुखो भयेन मधुसूदनः ।। ७।।
दृष्ट्वा राधां च पुरतो गोपीनां प्रवरां वराम्।।
मानिनीं रक्तवदनां रक्तपङ्कजलोचनाम् ।। ८ ।।
कोपेन कम्पिताङ्गी च कोपनां कोपदर्शनाम् ।।
कोपेन निष्ठुरं वक्तुमुद्यतां स्फुरिताधराम् ।।९।।
आगच्छन्तीं च वेगेन विज्ञाय तदनन्तरम्।।
विरोधभीतो भगवानन्तर्द्धानं जगाम सः ।। 2.42.१० ।।
पलायन्तं च तं शान्तं सत्त्वाधारं सुविग्रहम् ।।
विलोक्य कम्पिता गोपी सुशीलाऽन्तर्दधौ भिया ।। ११ ।।
विलोक्य सङ्कटं तत्र गोपीनां लक्षकोटयः ।।
बद्धाञ्जलिपुटा भीता भक्तिनम्रात्मकन्धराः ।।१२।।
रक्ष रक्षेत्युक्तवत्यो हे देवीति पुनः पुनः ।।
ययुर्भयेन शरणं तस्याश्चरणपङ्कजे ।। ।। १३ ।।
त्रिलक्षकोटयो गोपाः सुदामादय एव च ।।
ययुर्भयेन शरणं तत्पादाब्जे च नारद ।। १४ ।।
पलायन्तं च कान्तं वै विज्ञाय परमेश्वरी ।।
पलायन्तीं सहचरीं सुशीलां च शशाप सा ।। १५ ।।
अद्यप्रभृति गोलोकं सा चेदायाति गोपिका ।।
सद्यो गमनमात्रेण भस्मसाच्च भविष्यति ।। १६ ।।
इत्येवमुक्त्वा तत्रैव देवदेवीश्वरी रुषा ।।
रासेश्वरी रासमध्ये रासेशं चाजुहाव ह।। ।। १७ ।।
नालोक्य पुरतः कृष्णं राधा विरहकातरा ।।
युगकोटिसमं मेने क्षणभेदेन सुव्रता ।। १८ ।।
हे कृष्ण हे प्राणनाथागच्छ प्राणाधिकप्रिय ।।
प्राणाधिष्ठातृदेवेह प्राणा यान्ति त्वया विना ।। १९ ।।
स्त्रीगर्वः पतिसौभाग्याद्वर्द्धते च दिने दिने ।।
सुस्त्री चेद्विभवो यस्मात्ते भजेद्धर्मतः सदा ।। 2.42.२० ।।
पतिर्बन्धुः कुलस्त्रीणामधिदेवः सदा गतिः ।।
परं सम्पत्स्वरूपश्च सुखरूपश्च मूर्त्तिमान्।। ।। २१ ।।
धर्मदः सुखदः शश्वत्प्रीतिदः शान्तिदः सदा ।।
सम्मानदो मानदश्च मान्यो वै मानखण्डनः ।। २२ ।।
सारात्सारतमः स्वामी बन्धूनां बन्धुवर्द्धनः ।।
न च भर्त्तुः समो बन्धुः सर्वबन्धुषु दृश्यते ।।२३।।
भरणादेव भर्ताऽयं पालनात्पतिरुच्यते ।।
शरीरेशाच्च स स्वामी कामदः कान्त एव च ।। २४ ।।
बन्धुश्च सुखबन्धाच्च प्रीतिदानात्प्रियः परः ।।
ऐश्वर्य्यदानादीशश्च प्राणेशात्प्राणनायकः।।२५।।
रतिदानाच्च रमणः प्रियो नास्ति प्रियात्परः ।।
पुत्रस्तु स्वामिनः शुक्राज्जायते तेन स प्रियः।।२६।।
शतपुत्रात्परःस्वामी कुलजानां प्रियः सदा।।
असत्कुलप्रसूता या कान्तं विज्ञातुमक्षमा ।।२७।।
स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दीक्षणम् ।।
प्रादक्षिण्यं पृथिव्याश्च सर्वाणि च तपांसि वै।।२८।।
सर्वाण्येव व्रतादीनि महादानानि यानि च।।
उपोषणानि पुण्यानि यान्यन्यानि च विश्वतः।।२९।।
गुरुसेवाविप्रसेवादेवसेवादिकं च यत्।
स्वामिनः पादसेवायाः कलां नार्हन्ति षोडशीम्।।2.42.३०।।
गुरुविप्रेष्टदेवेषु सर्वेभ्यश्च पतिर्गुरुः।।
विद्यादाता यथा पुंसां कुलजानां तथा प्रियः।।३१।।
गोपीत्रिलक्षकोटीनां गोपानां च तथैव च।।
ब्रह्माण्डानामसंख्यानां तत्रस्थानां तथैव च ।।३२।।
रमादिगोपकान्तानामीश्वरी तत्प्रसादतः।।
अहं न जाने तं कान्तं स्त्रीस्वभावो दुरत्ययः ।। ३३ ।।
इत्युक्त्वा राधिका कृष्णं तत्र दध्यौ सुभक्तितः ।।
आरात्संप्राप तं तेन विजहार च तत्र वै ।। ३४ ।।
अथ सा दक्षिणादेवी ध्वस्ता गोलोकतो मुने ।।
सुचिरं च तपस्तप्त्वा विवेश कमलातनौ।।३५।।
अथ देवादयः सर्वे यज्ञं कृत्वा सुदुष्करम् ।।
न लभन्ते फलं तेषां विषण्णाः प्रययुर्विधिम् ।।३६।।
विधिर्निवेदनं श्रुत्वा देवादीनां जगत्पतिः ।।
दध्यौ सुचिन्तितो भक्त्या तत्प्रत्यादेशमाप सः ।। ३७ ।।
नारायणश्च भगवान्महालक्ष्मीश्च देहतः ।।
मर्त्यलक्ष्मीं विनिष्कृष्य ब्रह्मणे दक्षिणां ददौ ।। ३८ ।।
ब्रह्मा ददौ तां यज्ञाय पूर्णार्थं कर्मणां सताम् ।।
यज्ञः संपूज्य विधिवत्तां तुष्टाव रमां मुदा ।। ३९ ।।
तप्तकाञ्चनवर्णाभां चन्द्रकोटिसमप्रभाम् ।।
अतीव कमनीयां च सुन्दरीं सुमनोहराम् ।। 2.42.४० ।।
कमलास्यां कोमलाङ्गीं कमलायतलोचनाम् ।।
कमलासनसंपूज्यां कमलाङ्गःसमुद्रवाम् ।। ४१ ।।
वह्निशुद्धांशुकाधानां बिम्बोष्ठीं सुदतीं सतीम् ।।
बिभ्रतीं कबरीभारं मालतीमाल्यभूषितम् ।। ४२ ।।
ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम् ।।
सुवेषाढ्यां च सुस्नातां मुनिमानसमोहिनीम् ।। ४३ ।।
कस्तूरीबिन्दुभिः सार्द्धं चन्दनैश्च सुगन्धिभिः ।।
सिन्दूरबिन्दुनाऽत्यन्तं मस्तकाधस्थलोज्ज्वलाम्।।४४।।
सुप्रशस्तनितम्बाढ्यां बृहच्छ्रोणिपयोधराम् ।।
कामदेवाधाररूपां कामबाणप्रपीडिताम्।।४५।।
तां दृष्ट्वा रमणीयां च यज्ञो मूर्च्छामवाप ह ।।
पत्नीं तामेव जग्राह विधिबोधितमार्गतः ।। ४६ ।।
दिव्यं वर्षशतं चैव तां गृहीत्वाऽथ निर्जने ।।
यज्ञो रेमे मुदा युक्तो रामया रमया सह ।। ४७ ।।
गर्भं दधार सा देवी दिव्यं द्वादशवत्सरम् ।।
ततः सुषाव पुत्रं च फलं वै सर्वकर्मणाम् ।।४८।।
कर्मणां फलदाता च दक्षिणा कर्मणां सताम् ।।
परिपूर्णे कर्मणि च तत्पुत्रः फलदायकः।।४९।।
यज्ञो दक्षिणया सार्द्धं पुत्रेण च फलेन च ।।
कर्मणां फलदाता चेत्येवं वेदविदो विदुः ।। 2.42.५० ।।
यज्ञश्च दक्षिणां प्राप्य पुत्रं च फलदायकम् ।।
फलं ददौ च सर्वेभ्यः कर्मठेभ्यो यदा मुने ।। ५१ ।।
तदा देवादयस्तुष्टाः परिपूर्णमनोरथाः ।।
स्वस्थानं प्रययुः सर्वे धर्मवक्त्रादिदं श्रुतम् ।। ५२ ।।
कृत्वा कर्म च कर्ता तु तूर्णं दद्याच्च दक्षिणाम् ।।
तत्क्षणं फलमाप्नोति वेदैरुक्तमिदं मुने ।। ५३ ।।
कर्ता कर्मणि पूर्णेऽपि तत्क्षणाद्यदि दक्षिणाम् ।।
न दद्याद्ब्राह्मणेभ्यश्च दैवेनाज्ञानतोऽथवा ।। ५४ ।।
मुहूर्त्ते समतीते च द्विगुणा सा भवेद्ध्रुवम् ।। ५५ ।।
एकरात्रे व्यतीते तु भवेद्रसगुणा च सा ।।
त्रिरात्रे वै दशगुणा सप्ताहे द्विगुणा ततः ।। ५६ ।।
मासे लक्षगुणा प्रोक्ता ब्राह्मणानां च वर्द्धते ।।
संवत्सरे व्यतीते तु सा त्रिकोटिगुणा भवेत् ।। ५७ ।।
कर्म्म तद्यजमानानां सर्वं वै निष्फलं भवेत् ।।
स च ब्रह्मस्वापहारी न कर्मार्होऽशुचिर्नरः ।। ५८ ।।
दरिद्रो व्याधियुक्तश्च तेन पापेन पातकी ।।
तद्गृहाद्याति लक्ष्मीश्च शापं दत्त्वा सुदारुणम् ।। ५९ ।।
पितरो नैव गृह्णन्ति तद्दत्तं श्राद्धतर्पणम् ।।
एवं सुराश्च तत्पूजां तद्दत्तां पावकाहुतिम् ।। 2.42.६० ।।
दाता ददाति नो दानं ग्रहीता तन्न याचते ।।
उभौ तौ नरकं यातश्छिन्नरज्जुर्यथा घटः ।। ६१ ।।
नार्पयेद्यजमानश्चेद्याचितारं च दक्षिणाम् ।।
भवेद्ब्रह्मस्वापहारी कुम्भीपाकं व्रजेद्ध्रुवम् ।। ६२ ।।
वर्षलक्षं वसेत्तत्र यमदूतेन ताडितः ।।
ततो भवेत्स चण्डालो व्याधियुक्तो दरिद्रकः ।। ६३ ।।
पातयेत्पुरुषान्सप्त पूर्वान्वै पूर्वजन्मनः ।।
इत्येवं कथितं विप्र किं भूयः श्रोतुमिच्छसि ।। ६४ ।।
नारद उवाच ।।
यत्कर्म दक्षिणाहीनं को भुङ्क्ते तत्फलं मुने ।।
पूजाविधिं दक्षिणायाः पुरा यज्ञकृतं वद ।। ६५ ।।
नारायण उवाच ।।
कर्मणोऽदक्षिणस्यैव कुत एव फलं मुने ।।
सदक्षिणे कर्मणि च फलमेव प्रवर्त्तते ।। ६६ ।।
या या कर्मणि सामग्री बलिर्भुङ्क्ते च तां मुने ।।
बलये तत्प्रदत्तं च वामनेन पुरा मुने ।। ६७ ।।
अश्रोत्रियं श्राद्धवस्तु चाश्राद्धं दानमेव च ।।
वृषलीपतिविप्राणां पूजाद्रव्यादिकं च यत् ।।६८।।
ऋत्विजा न कृतं यज्ञमशुचेः पूजनं च यत् ।।
गुरावभक्तस्य कर्म बलिर्भुङ्क्ते न संशयः ।। ६९ ।।
दक्षिणायाश्च यद्ध्यानं स्तोत्रं पूजाविधिक्रमम् ।।
तत्सर्वं काण्वशाखोक्तं प्रवक्ष्यामि निशामय ।। 2.42.७० ।।
पुरा संप्राप्य तां यज्ञः कर्मदक्षां च दक्षिणाम्।।
मुमोह तस्या रूपेण तुष्टुवे कामकातरः ।। ७१ ।।
यज्ञ उवाच ।।
पुरा गोलोकगोपी त्वं गोपीनां प्रवरा परा ।।
राधासमा तत्सखी च श्रीकृष्णप्रेयसी प्रिये ।। ७२ ।।
कार्त्तिकीपूर्णिमायां तु रासे राधामहोत्सवे ।।
आविर्भूता दक्षिणांशात्कृष्णस्यातो हि दक्षिणा ।। ७३ ।।
पुरा त्वं च सुशीलाख्या शीलेन सुशुभेन च ।।
कृष्णदक्षांशवासाच्च राधाशापाच्च दक्षिणा ।। ७४ ।।
गोलोकात्त्वं परिध्वस्ता मम भाग्यादुपस्थिता ।।
कृपां कुरु त्वमेवाद्य स्वामिनं कुरु मां प्रिये ।। ७५ ।।
कर्तॄणां कर्मणां देवी त्वमेव फलदा सदा ।।
त्वया विना च सर्वेषां सर्व कर्म च निष्फलम् ।। ७६ ।।
फलशाखाविहीनश्च यथा वृक्षो महीतले ।।
त्वया विना तथा कर्म कर्तॄणां च न शोभते ।। ७७ ।।
ब्रह्मविष्णुमहेशाश्च दिक्पालादय एव च ।।
कर्मणश्च फलं दातुं न शक्ताश्च त्वया विना ।। ७८ ।।
कर्मरूपी स्वयं ब्रह्मा फलरूपी महेश्वरः ।।
यज्ञरूपी विष्णुरहं त्वमेषां साररूपिणी ।। ७९ ।।
फलदाता परं ब्रह्म निर्गुणः प्रकृतेः परः ।।
स्वयं कृष्णश्च भगवान्न च शक्तस्त्वया विना ।। 2.42.८० ।।
त्वमेव शक्तिः कान्ते मे शश्वज्जन्मनि जन्मनि ।।
सर्वकर्मणि शक्तोऽहं त्वया सह वरानने ।। ८१ ।।
इत्युक्त्वा तत्पुरस्तस्थौ यज्ञाधिष्ठातृदेवकः ।।
तुष्टा बभूव सा देवी भेजे तं कमलाकला ।। ८२ ।।
इदं च दक्षिणास्तोत्रं यज्ञकाले च यः पठेत् ।।
फलं च सर्वयज्ञानां लभते नात्र संशयः ।। ८३ ।।
राजसूये वाजपेये गोमेधे नरमेधके ।।
अश्वमेधे लांगले च विष्णुयज्ञे यशस्करे ।। ८४ ।।
धनदे भूमिदे फल्गौ पुत्रेष्टौ गजमेधके ।।
लोहयज्ञे स्वर्णयज्ञे पटलव्याधिखण्डने ।। ८५ ।।
शिवयजे रुद्रयज्ञे शक्रयज्ञे च बन्धके ।।
इष्टौ वरुणयागे च कन्दुके वैरिमर्दने ।। ८६ ।।
शुचियागे धर्मयागे रेचने पापमोचने ।।
बन्धने कर्मयागे च मणियागे सुभद्रके ।। ८७ ।।
एतेषां च समारम्भे इदं स्तोत्रं च यः पठेत् ।।
निर्विघ्नेन च तत्कर्म साङ्गं भवति निश्चितम् ।। ८८ ।।
इदं स्तोत्रं च कथितं ध्यानं पूजाविधानकम् ।।
शालग्रामे घटे वाऽपि दक्षिणां पूजयेत्सुधीः ।। ८९ ।।
लक्ष्मीदक्षांशसम्भूतां दक्षिणां कमलाकलाम् ।।
सर्वकर्मसु दक्षां च फलदां सर्वकर्मणाम् ।। 2.42.९० ।।
विष्णोःशक्तिस्वरूपां च सुशीलां शुभदां भजे ।।
ध्यात्वाऽनेनैव वरदां सुधीर्मूलेन पूजयेत् ।। ९१ ।।
दत्त्वा पाद्यादिकं देव्यै वेदोक्तेन च नारद।।
ॐ श्रीं क्लीं ह्रीं दक्षिणायै स्वाहेति च विचक्षणः ।। ९२ ।।
पूजयेद्विधिवद्भक्त्या दक्षिणां सर्वपूजिताम् ।।
इत्येवं कथितं सर्वं दक्षिणाख्यानमुत्तमम् ।। ९३ ।।
सुखदं प्रीतिदं चैव फलदं सर्वकर्मणाम् ।।
इदं च दक्षिणाख्यानं यः शृणोति समाहितः ।। ९४ ।।
अंगहीनं च तत्कर्म न भवेद्भारते भुवि ।।
अपुत्रो लभते पुत्रं निश्चितं च गुणान्वितम् ।। ९५ ।।
भार्य्याहीनो लभेद्भार्य्यां सुशीलां सुन्दरीं पराम् ।।
वरारोहां पुत्रवतीं विनीतां प्रियवादिनीम् ।। ९६ ।।
पतिव्रतां सुव्रतां च शुद्धां च कुलजां वराम् ।।
विद्याहीनो लभेद्विद्यां धनहीनो धनं लभेत् ।। ९७ ।।
भूमिहीनो लभेद्भूमिं प्रजाहीनो लभेत्प्रजाः ।।
सङ्कटे बन्धुविच्छेदे विपत्तौ बन्धने तथा ।। ९८ ।।
मासमेकमिदं श्रुत्वा मुच्यते नात्र संशयः।। ९९ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे दक्षिणोपाख्याने दक्षिणोत्पत्तितत्पूजादिविधानं नाम द्विचत्वारिंशत्तमोऽध्यायः ।। ४२ ।।