ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः २६

विकिस्रोतः तः
← अध्यायः २५ ब्रह्मवैवर्तपुराणम्
अध्यायः २६
वेदव्यासः
अध्यायः २७ →

नारायण उवाच ।।
सावित्रीवचनं श्रुत्वा जगाम विस्मयं यमः ।
प्रहस्य वक्तुमारेभे कर्मपाकं च जीविनाम् ।। १ ।।
यम उवाच ।।
कन्या द्वादशवर्षीया वत्से त्वं वयसाऽधुना ।।
ज्ञानं ते पूर्वविदुषां योगिनां ज्ञानिनां परम् ।। २ ।।
सावित्रीवरदानेन त्वं सावित्रीकला सति ।।
प्राप्ता पुरा भूभृता च तपसा तत्समा शुभे ।। ३ ।।
यथा श्रीः श्रीपतेः क्रोडे भवानी च भवोरसि ।।
यथा राधा च श्रीकृष्णे सावित्री ब्रह्मवक्षसि ।। ४ ।।
धर्मोरसि यथा मूर्त्तिः शतरूपा मनौ यथा ।।
कर्दमे देवहूतिश्च वसिष्ठेऽरुन्धती यथा ।। ५ ।।
अदितिः कश्यपे चापि यथाऽहल्या च गौतमे ।।
यथा शची महेन्द्रे च यथा चन्द्रे च रोहिणी ।। ६ ।।
यथा रतिः कामदेवे यथा स्वाहा हुताशने ।।
यथा स्वधा च पितृषु यथा संज्ञा दिवाकरे ।। ७ ।।
वरुणानी च वरुणे यज्ञे च दक्षिणा यथा ।।
यथा धरा वराहे च देवसेना च कार्तिके ।। ८ ।।
सौभाग्या सुप्रिया त्वं च भव सत्यवति प्रिये ।।
इति तुभ्यं वरं दत्तमपरं च यदीप्सितम् ।।
वृणु देवि महाभागे सर्वं दास्यामि निश्चितम् ।। ९ ।।
सावित्र्युवाच ।।
सत्यवदौरसेनैव पुत्राणां शतकं मम ।।
भविष्यति महाभाग वरमेतन्मदीप्सितम् ।। 2.26.१० ।।
मत्पितुः पुत्रशतकं श्वशुरस्य च चक्षुषी ।।
राज्यलाभो भवत्वेव वरमेवं मदीप्सितम् ।। ११ ।।
अन्ते सत्यवता सार्द्धं यास्यामि हरिमन्दिरम् ।।
समतीते लक्षवर्षे देहीमं मे जगत्प्रभो ।। १२ ।।
जीवकर्मविपाकं च श्रोतुं कौतूहलं च मे ।।
विश्वविस्तारबीजं च तन्मे व्याख्यातुमर्हसि ।। १३ ।।
यम उवाच ।।
भविष्यति महासाध्वि सर्वं मानसिकं तव ।।
जीवकर्म्मविपाकं च कथयामि निशामय ।। १४ ।।
शुभानामशुभानां च कर्म्मणां जन्म भारते ।।
पुण्यक्षेत्रेऽत्र सर्वत्र नान्यत्र भुञ्जते जनाः ।। १५ ।।
सुरा दैत्या दानवाश्च गन्धर्वा राक्षसादयः ।।
नराश्च कर्म्मजनका न सर्वे समजीविनः ।। १६ ।।
विशिष्टजीविनः कर्म्म भुञ्जते सर्वयोनिषु ।।
विशेषतो मानवाश्च भ्रमन्ति सर्वयोनिषु ।। ।। १७ ।।
शुभाशुभं भुञ्जते च कर्म पूर्वार्जितं परम् ।।
शुभेन कर्मणा यान्ति ते स्वर्गादिकमेव च ।। १८ ।।
कर्म्मणा चाशुभेनैव भ्रमन्ति नरकेषु च ।।
कर्म्मनिर्मूलने मुक्तिः सा चोक्ता द्विविधा मता ।। १९।।
निर्वाणरूपा सेवा च कृष्णस्य परमात्मनः ।।
कुकर्मणा जीवश्चारोगी शुभकर्मणा ।। 2.26.२० ।।
दीर्घजीवी च क्षीणायुः सुखी दुःखी च निश्चितम् ।।
अन्धादयश्चाङ्गहीनाः कुत्सितेन च कर्मणा ।। २१ ।।
सिद्ध्यादिकमवाप्नोति सर्वोत्कृष्टेन कर्म्मणा ।।
सामान्यं कथितं सर्वं विशेषं शृणु सुन्दरि ।। २२ ।।
सुदुर्लभं सुभोग्यं च पुराणेषु श्रुतिष्वपि ।। २३ ।।
दुर्लभा मानवी जातिः सर्वजातिषु भारते ।।
सर्वाभ्यो ब्राह्मणः श्रेष्ठः प्रशस्तः सर्वकर्म्मसु।।२४।।
विष्णुभक्तो द्विजश्चैव गरीयान्भारते ततः ।।
निष्कामश्च सकामश्च वैष्णवो द्विविधः सति ।।२५।।
सकामश्च प्रधानश्च निष्कामो भक्त एव च ।।
कर्मभोगी सकामश्च निष्कामो निरुपद्रवः ।। २६ ।।
स याति देहं त्यक्ता च पदं विष्णोर्निरामयम् ।।
पुनरागमनं नास्ति तेषां निष्कामिणां सति ।। २७ ।।
ये सेवन्ते च द्विभुजं कृष्णमात्मानमीश्वरम् ।।
गोलोकं यान्ति ते भक्ता दिव्यरूपविधारिणः ।। २८ ।।
ये च नारायणं भक्ताः सेवन्ते च चतुर्भुजम् ।।
वैकुण्ठं यान्ति ते सर्वे दिव्यरूपविधारिणः ।।२९ ।।
सकामिनो वैष्णवाश्च गत्वा वैकुण्ठमेव च ।।
भारतं पुनरायान्ति तेषां जन्म द्विजातिषु ।। 2.26.३० ।।
कालेन ते च निष्कामा भविष्यन्ति क्रमेण च ।।
भक्तिं च निर्मलां बुद्धिं तेभ्यो दास्यति निश्चितम् ।। ३१ ।।
ब्राह्मणाद्वैष्णवादन्ये सकामाः सर्वजन्मसु ।।
न तेषां निर्मला बुद्धिर्विष्णुभक्तिविवर्जिताः ।। ३२ ।।
तीर्थाश्रिता द्विजा ये च तपस्यानिरताः सति ।।
ते यान्ति ब्रह्मलोकं च पुनरायान्ति भारतम् ।।३३।।
स्वधर्मनिरता विप्राः सूर्य्यभक्ताश्च भारते ।।
व्रजन्ति सूर्यलोकं ते पुनरायान्ति भारतम् ।। ३४ ।।
स्वधर्मनिरता विप्राः शैवाः शाक्ताश्च गाणपाः ।।
ते यान्ति शिवलोकं च पुनरायान्ति भारतम् ।। ३५ ।।
ये विप्रा अन्यदेवेष्टाः स्वधर्मनिरताः सति ।।
ते गत्वा शक्रलोकं च पुनरायान्ति भारतम् ।। ३६ ।।
हरिभक्ताश्च निष्कामाः स्वधर्म्मरहिता द्विजाः ।।
तेऽपि यान्ति हरेर्लोकं क्रमाद्भक्तिबलादहो ।।३७ ।।
स्वधर्म्मरहिता विप्रा देवान्यसेविनः सदा ।।
भ्रष्टाचाराश्च बालाश्च ते यांति नरकं ध्रुवम् ।। ३८ ।।
स्वधर्म्मनिरताश्चैवं वर्णाश्चत्वार एव च ।।
भवन्त्येव शुभस्यैव कर्मणः फलभागिनः ।। ३९ ।।
स्वधर्म्मरहितास्ते च नरकं यान्ति हि ध्रुवम्।।
भारते च भवन्त्येव कर्म्मणः फलभागिनः।।2.26.४०।।
स्वधर्मनिरता विप्राः स्वधर्मनिरताय च।।
कन्यां ददति विप्राय चन्द्रलोकं व्रजन्ति ते ।।४१।।
वसंति तत्र ते साध्वि यावदिन्द्राश्चतुर्दश।।
सालङ्कृताया दानेन द्विगुणं फलमुच्यते ।।४२।।
सकामा यांति तल्लोकं न निष्कामाश्च वैष्णवाः ।।
ते प्रयांति विष्णुलोकं फलसन्धानवर्जिताः ।। ४३ ।।
गव्यं च रजतं भार्यां वस्त्रं सस्यं फलं जलम् ।।
ये ददत्येव विप्रेभ्यस्तल्लोकं हि व्रजन्ति च ।।४४।।
वसंति ते च तल्लोकं यावन्मन्वन्तरं सति ।।
कालं च सुचिरं वासं कुर्वंति तत्र ते जनाः ।। ४५ ।।
ये ददति सुवर्णं च गां च ताम्रादिकं सति ।।
ते यांति सूर्यलोकं च शुचये ब्राह्मणाय च ।। ४६ ।।
वसन्ति तत्र ते लोके वर्षाणामयुतं सति ।।
विपुले च चिरं वासं कुर्वंति च निरामयाः ।।४७ ।।
ददाति भूमिं विप्रेभ्यो धान्यानि विपुलानि च ।।
स याति विष्णुलोकं च श्वेतद्वीपं मनोहरम्।।४८।।
तत्रैव निवसत्येव यावच्चन्द्रदिवाकरौ ।।
विपुलं विपुले वासं करोति पुण्यवान्सति ।। ४९ ।।
गृहं ददंति विप्राय ये जना भक्तिपूर्वकम् ।।
ते यांति सुरलोकं च चिरं तत्र भवंति ते ।।2.26.५०।।
गृहरेणुप्रमाणाब्दं दानं पुण्यदिने यदि ।।
विपुलं विपुले वासं कुर्वंति मानवाः सति।।५१।।
यस्मै यस्मै च देवाय यो ददाति गृहं नरः।।
स याति तस्य लोकं च रेणुमानाब्दमेव च ।। ५२ ।।
सौधे चतुर्गुणं पुण्यं पूर्त्ते शतगुणं फलम् ।।
प्रकृष्टेऽष्टगुणं तस्मादित्याह कमलोद्भवः ।। ५३ ।।
यो ददाति तडागं च सर्वभूताय भारते ।।
स याति जनलोकं च वर्षाणामयुतं सति।। ५४ ।।
वाप्यां फलं शतगुणं प्राप्नोति मानवस्ततः ।।
तथा सेतुप्रदानेन तडागस्य फलं लभेत् ।। ५५ ।।
धनुश्चतुःसहस्रेण दैर्घ्यमानेन निश्चितम् ।।
न्यूना वा तावती प्रस्थे सा वापी परिकीर्त्तिता ।। ५६ ।।
दशवापीसमा कन्या यदि पात्रे प्रदीयते ।।
फलं ददाति द्विगुणं यदि सालंकृता भवेत्।। ५७ ।।
तत्फलं च तडागे च पङ्कोद्धारेण तत्फलम् ।।
वाप्याश्च पंकोद्धारेण वापीतुल्यफलं लभेत् ।। ५८ ।।
अश्वत्थवृक्षमारोप्य प्रतिष्ठां च करोति यः ।।
स याति तपसो लोकं वर्षाणामयुतं परम् ।। ५९ ।।
पुष्पोद्यानं यो ददाति सावित्रि सर्वभूतये ।।
स वसेद्ध्रुवलोके च वर्षाणामयुतं ध्रुवम्।।2.26.६०।।
यो ददाति विमानं च विष्णवे भारते सति ।।
विष्णुलोके वसेत्सोऽपि यावन्मन्वन्तरं परम्।।६१।।
चित्रयुक्ते च विपुले फलं तस्य चतुर्गुणम्।।
रथार्धं शिबिकादाने फलमेव लभेद्ध्रुवम् ।। ६२ ।।
यो ददाति भक्तियुक्तो हरये दोलमन्दिरम् ।।
विष्णुलोके वसेत्सोऽपि यावन्मन्वतरं परम् ।। ६३ ।।
राजमार्गं सौधयुक्तं यः करोति पतिव्रते ।।
वर्षाणामयुतं सोऽपि शक्रलोके महीयते।। ६४ ।।
ब्राह्मणेभ्योऽपि देवेभ्यो दाने समफलं लभेत् ।।
यच्च दत्तं हि तद्भोक्तुर्न दत्तं नोपतिष्ठते ।। ६५ ।।
भुक्त्वा स्वर्गादिकं सौख्यं पुनरायान्ति भारते ।।
लभेद्विप्रकुलेष्वेव क्रमेणैवोत्तमादिषु ।। ६६ ।।
भारते पुण्यवान्विप्रो भुक्त्वा स्वर्गादिकं परम् ।।
पुनः सोऽपि भवेद्विप्रो न पुनः क्षत्रियादयः।।६७।।
क्षत्रियो वाऽपि वैश्यो वा कल्पकोटिशतेन च ।।
तपसा ब्राह्मणत्वं च न प्राप्नोति श्रुतौ श्रुतम् ।।६८।।
स्वधर्मरहिता विप्रा नानायोनिं व्रजन्ति च ।।
भुक्त्वा च कर्मभागं च विप्रयोनिं लभेत्पुनः।।६९।।
नाभुक्तं क्षीयते कर्म्म कल्पकोटिशतैरपि ।।
अवश्यवमेव भोक्तव्यं कल्पकोटिशतैरपि ।। 2.26.७० ।।
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्।।
देवतीर्थे सहायेन कायव्यूहेन शुध्यति।।७१।।
एतत्ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि।।७२।।
इति श्रीब्रह्मवैवर्त्ते महापुराण द्वितीये प्रकृतिखण्डे सावित्र्युपाख्याने कर्मविपाके कर्मानुरूपस्थानगमनं नाम षड्विंशोऽध्यायः।।२६।।