पृष्ठम्:तन्त्रवार्तिकम्.djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० तन्त्रवार्तिके । यदेव भवनं गोत्रं तदमकमपतिवत्। अहं खगमनित्यत्वं परवक्यान्कारिणः । अस्मदीयमिदं वाक्यं भवतामिति चोदितः। जल्पन्त्यमाकमवतच्छुत्वा ममसिकं हृतम्। त्यक्तलज्जंबुवाणो हि वाचोयुक्तिमनर्थकम् । कुर्वन् परातिसंधानमश्रान्तः को ऽव सीदति ॥ तत्र श।क्यैः प्रसिद्द ऽपि सर्वशणिकवादिता । त्यज्यने वेदसिइन्तज्जपद्भिर्नित्यमागमम् । धर्मस्तेनोपदिष्टो ऽयमनित्यं सर्वसंस्कृतम्। क्षणिकाः सर्वे संस्कारा ऑस्थिराणां कुतः क्रिया । बुद्विबोध्यं त्रयादन्यत्संस्कृते क्षणिकं च तत् । तथा शब्दे ऽपि बुद्धेर्नियमान्नाभिव्यक्तर्दधापि दोषादि येवमादिभिः सर्वदा पदर्थसम्बन्धनित्यत्वप्रतिपादनात्तद्विप तमागमनित्यत्वमभ्युपगम्यमानं लोकोपहासमुदमत्रमेव भवत् ॥ तथाहि । यतन्तूननुपाद।य तुरीमत्रपरिग्रवत् ।। पटं कर्तुं ’ समीचेत स हन्याद्योम मुष्टिभिः ॥ यावदागमनित्यत्ववेश्मदापकल्पिते । चेत्वाभासाग्निनिर्दग्धे तस्मिन्नवे स दुष्करम् । व्यवचरनित्यता।शब्दश्च क्रियानित्यत्वपर्ययः तद्यस्य शब्द र्थसंबन्धानामनित्यत्वं तस्य तदाश्रयव्यवहरनित्यत्वं किमधा रं भविष्यतीत्यतिदुः संपादम्॥ न च शब्दार्थसंबन्धकूटस्थत्वमनिच्छताम्। K =