पृष्ठम्:तन्त्रवार्तिकम्.djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ तमशतके । धर्मे प्रत्यप्रमाणत्वं यदेवैष न संमतम्॥ चोदनालक्षणे धमें पूर्वमेववधरिते । अवेदस्य प्रमणत्वं ब्र। ह्मणस्यापि नष्यत ॥ तनंष धमश।स्त्र ण न वा धर्मपयोगिता । वेद वा ऽभ्युपेतव्या गतिनस्यन्तरानिकी॥ वदन्ति धर्ममेतनि चोदन गमयन्ति च । अशक्यमदृशं वक्तु यावदुतप्रमाणकं । उक्तमर्थं परित्यज्य यदनुक्तं प्रतीयते । अनुक्तेन च स ऽप्यर्थ इति किं नोपपद्यते॥ तम। द्वमंप्रयोगस्य सदुत स्य तत्खयम् । प्रमणं धर्मशास्त्रं स्यान्न वेदव्यवधनवत् (१) ॥ शक्यादिनिर्माते धर्मशस्त्रभासे निर। कते। धर्मप्रयोगशत्र त्वं तस्य वेदभिधेच्यते ॥ येनैवकतकत्वं च वदस्य प्रतिपाद्यते । न्यायेन तेन शक्यादिग्रन्थस्यापि भविष्यति ॥ बोधकत्वात् प्रमाणत्वं खतस्तत्रापि लभ्यते । न च सन्दिह्यते बुद्धिर्न विपर्ययते क चित्॥ अकर्टकतया नापि कर्तुदोषेण दुष्यति। घदहुदैक्यदिकर्तृमरणवज्जनात्॥ बुद्धव। यसमाद्यपि प्रवक्तृत्वनिबन्धना। । तदृष्टत्वनिमित्त वा कठकाङ्गिरसादिवत् । यावदेवोदितं किं चिद्देदप्रामण्यसिद्धये। - तसमॅ बद्दवाक्यानमतिदेशेन गम्यते । = (१) म्यवधानत इति पा० ॥