पृष्ठम्:तन्त्रवार्तिकम्.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६९ तलवार्तके । अनुयोगेषु वेदानां घटिका। मार्गवृत्तिषु । न कल्पसूत्रवनानां लभ्यते कुत्तवैदता । तस्मात्कर्मप्रयोगाणां शास्त्रमेतदतिस्फुटम्। वदा व वदतुल्यं वा कल्पसूत्रद्यसंशयम् । एतेन धर्मशास्त्रणामङ्गानां चापि देवता । ततयन्नपि वा वच्या सर्वेषां सर्वईतभिः॥ धर्मशास्त्रपदं यष् सर्वकालं प्रयुज्यते । प्रयोगशास्त्रत¢ तेषां वेदज्ञः को चरिष्यति॥ अपि चङ्गानि वेदश्च धर्मशास्वं च तुल्यवत् । विद्यास्थानानि गण्यन्ते सर्वदा । वेदवादिभिः॥ किं च । कर्मणां ब्राह्मणोक्तनीं यथा मन्त्राः प्रकाशकाः। अष्टकापार्वणादीनां दृश्यन्ते ते तथैव चि॥ तथावकर्णियागादि कृच्छचन्द्र।यणादि वा। वेदमन्त्रप्रक।यं सत्खयं कथमवैदिकम्। सिइवह्निशिखत्वादि यचमन्त्रैरनूद्यते। चैौलोपनयनप्राप्तं तत् स्यात कथमवै दिकम्॥ एवं च वेदमूलत्वं किमेषामनुमीयते । सम्भवत्येव वेदवे नित्यत्वे चापि तत्समे ॥ वेदं वि कल्पयत्वंभ्यः पुनस्तस्यापि नित्यता । वक्तव्यंव वरं तेन स तेष्वेवावधारित ॥ सिद्वान निघतैवैका सुबोधा वेदतापि वा। असंशयितवेदार्थविषयत्वात् प्रकसयने ॥ नकाडर्षसहसे ऽपि यस्य न ज्ञायते ऽवधिः। A