पृष्ठम्:तन्त्रवार्तिकम्.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । १६१ रासदिति शशिप्तम्। आर्भवीयगायीगतगायत्रानन्तर सस्ने। हि तेन समिति संज्ञा कत तस्माच्च परत्वेन पदैकदेशप्रयोगेण जराबोधयमुक्तं दृशब्देन च ज्यैतटेमिक गिटे।मसमसंज्ञा भूतेन यज्ञाय क्षीयमेवालिटे।मसमत्वेन नियतम् । यदि च क 2ङ्ग। ह्मणानतिरिक्तं कात्यायनो ऽमंस्यत ततः प्रत्यक्षब्राह्मणदृष्टं विकल्पमेव।वक्ष्यत् । ब इवेदगतन्यायविवेक शे यदत्रवत्। कत्यायनो न तदा।यमन्यथ्यमिति मादृशः। न च।य्यवचनानां च प्रामाण्यं श्रयते श्रुते अङ्गानां च प्रणेतर अचऋषयो मताः यया च सर्वशाखन संव।दत्यक पता तथैव कल्प स वणमिति प्रमण्यतायत यान्याप्रत्ययितपुरुषवचनानि प्रमाणान्तरसंगतानि भ वन्ति तान्यपि सत्यत्वेनावध।र्यन्ते किमङ्ग पुनः सत्यवचां व चनानि सत्यवाच च वक्यानि वै दीः संगतानि च । तसत्य।नि त।न्येवं को न्यथा कथयिष्यति । अपि च वेदादृते ऽपि कुर्वन्ति कल्पैः कर्माणि याज्ञिकाः । म तु कस्मैर्विन के चित्र मन्त्रब्रह्मणमचकत् मुख्यं च सांप्रदायिक खाध्यायध्ययनुविधिय चनं प्रदर्शि में कल्पपादणत् अथ या सम्मदात्दृणमध्येतृण च यादृशः सकाअयोर्यत्र झपशुणेषु ताइ '-