पृष्ठम्:तन्त्रवार्तिकम्.djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य ततीयः पदः । १६३ वेदशाखासमानत्वमाशवे व निघ।र्यते ॥ शक्यादयो ऽपि ह्वं वदन्त्यव। यथोत्पादद्व तथागप्तन मनुत्पादाद्वा स्थितवय धर्मनित्यतेति । सतश्च वेदवन्नित्यास्तेपि चेदागमा मताः । चोदनलक्षणे धर्मस्तदुक्तो ऽपि प्रयुज्यते । कामं न प्रविशङ्गमं वारितो दडपाणिभिः ।। स्पष्टं मद्दपथेनैव सम्प्रति प्रविविक्षति ॥ एवमेतानि चत्वार्यपि विचारस्थानान्येकमारीपतितानि क स्पसूत्रविचारेणैव गतप्रायाणि भविष्यन्तीति मन्वानेन तदुपन्या समत्रमेव क्रियते । का गतिः कल्पसूत्राणमित्यस्मिन् संशये सति। प्रयोगशाखात त।वत् प्राक् स्म त्यक्त संशयम् ॥ वेदत्वं कल्पसूत्राणां न मोक्तव्यं मनागपि । । यदि वा वेदतुल्यत्वं स्वतन्त्राणां प्रतीयतम् ॥ वदनेवाभ्यनुज्ञता धर्में तेषां प्रमणत । वेदत्वमेव वा सिद्धं संवादादिप्रमाणकम्॥ ननु च परुषेयत्वषमेतदुभयमप्यनुपपन्नम्। नतष पुरुषेयत्वं भविष्यति दि वदवत्। मा शकादिसमाख्या हि प्रोक्तत्वात्काष्टकादिवत् । यथैव कठादिनोक्तः शाखाः कटकादिसमाख्ययाभिधीय नतत्वकृत्रिमास्थापितास्तथैव वेदसमाम्नातमशकादिसमा ख्यातग्रन्थनियतापि प्रत्येतव्या । यथा समदुक्तानामिदमस्य र्षमिदमस्येति सत्यामपि तन्निमित्त।य समाख्यय न नित्यत्व प्रतीघातः एवं प्रख्यातर्षिप्रकल्पसूत्रग्रन्थानामपि । तथाहि ॥ ९ K