पृष्ठम्:तन्त्रवार्तिकम्.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । १६१ मयत्वइरतत्वाच्च महाभारतमुच्यते । निरुक्तमस्य यो वद सर्वपापैः प्रमुच्यते । इत्येवं निरुक्तव्यकरण कराद्यङ्गानुयुधे तवेदाध्ययनजनितक अवबोधपूर्व कानुष्ठानायत्तत्वात् स्वर्गादिसिद्ध्यर्यापूर्वसिद्धेरव्य त्पन्नरूपे च ज्ञाते ऽपि निरूक्तवगतधात्वर्यपूर्वकनमर्थ ज्ञान दरवाक्यर्थप्रतिपत्तिपूर्वकानुष्ठानदेवादृष्टमिद्भिरिति म्लेच्छ सिद्धथिक।द्यर्थग्रहणे ऽपि निरुक्तदीनमर्थवत्त। सिद्धे ति॥ ८ प्रयोगशास्त्रमिति चेत् ॥। १०॥ । कल्पसूत्राण्युदाहृत्य संप्रयेतदिचर्यते । किमेतेषां स्वतन्त्राणां प्रामाण्यं वदवद्भवेत्॥ किं वा वेदत्वमेवैषां मन्त्रब्राह्मणवन्मतम् । वैदिकर्थप्रवन्धद्वि नैतेषां स्टूतितुल्यता ॥ जइ। के पुनः कस्याः कानि स्वत्राणति उच्यते । सिद्धरूपः प्रयोगा यैः कर्मणमनुगम्यते । ते कल्पा च शणार्थानि स्त्राणीति प्रचक्षते । कपनाद्दि प्रयोगमणां कर्षपो ऽनुष्ठान स्धनम् ।। सूत्रं तु स्वचनात्तेषां स्वयं कल्प्यप्रयोगकम् । कल्पाः पठितसिद्वा द्वि प्रयोगt प्रतिक्रतु ॥ वैधायनयोराचमाशकादिप्रबन्धवत् । खमं शपरिभाषाभिर्यदुत्सर्गापवादनम् । चेतुदृष्टान्तवत्सूत्रं तक व्यव्यापि लक्षणम् । अशनायनकं सूत्रं बैजवापिकृतं तथा ॥ । तृ।यणेयछटयत्ययनक्तानि च । २|