पृष्ठम्:तन्त्रवार्तिकम्.djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ तत्रवार्तिके । गेण वा यदि वा मख्यो वेदेनश्चयते च यः। स धर्मसाधनत्वेन पदाथे ऽध्यवसीयते ॥ त्रिवृच्छब्दः प्रयतो यतोत्रीयानवकं प्रति। कस्तं शक्तस्ततो ऽन्यत्र न जन्मशतैरपि ॥ सेत यच त्रिवृदग्निष्टोम इति श्रयते तत्र तनेवथने भवितव्य मेवें स्तमशब्दो यद्यपि ब्राह्मणस्तोम इत्यादिषु समुदायमात्रव चनत्वेन प्रसिद्धस्तथापि त्रिवृदेव स्तोमो भवति पञ्चदश स्तोमो भवतीति वेदे श्रवणत्। स्तुतेश्च मानं स्तोम इति याज्ञिकमर णात्तथा स्तोमे डविधिः पञ्चदशाद्यर्थ इति व्याकरणशास्वप्रसि देः। अवश्यमेव त्रिवृदादिषु नकप्रसिद्भिरतिक्रमणीया । यत्तु म नुवचनं तदुभयाश्रयत्वात् ममत्वेनापि युज्यते । यदा तत्रापि नव सन्तुकमेव त्रिवृच्छब्दात्प्रत्ययते तथा रशनात्रिवृत्वमपति। य द्वा यथैवायं नवके दृशुस्तथायं स्तोत्रीयागते ऽपीति यत्रैव तत्संभ वस्तत्रैव तत्प्रसिद्मानुपाती भवति । यत्र तु संधेयान्तरविषयत्वं तत्र वैदिको ऽर्थो गौण ह्यतां लैकिको वा मुख्य इति ताड शे विषये मुख्यार्थत्वाकिकप्रसिद्धिरेव ग्रहीतव्येत्युत्तरसूत्रे वयामःचोदितं तु प्रतीयेताविरोधादिति ।तथा चरुशब्दोऽप्य न्याय्यनेकार्थाभिधानप्रतिबद्दशक्तित्व एकत्र नियम्यमानो याज्ञिकवेदप्रसिद्दिश्यमोहनविषय एव भवति । आश्ववानैक्षवी शब्दै। त यदि ताघहैदिकप्रयोगलव्धसमुदायप्रसिइिवेन सै किकीमवयवप्रसिद्धिं जीतः । ततः सिद्मेव शाखस्थप्रतिप तिबलीयस्त्वम् । अथापि श्येनजात्यपमितप्रसिदृश्येनयागे गै णत्व द्वारा वा ऽऽप्तप्रमिट्टिः (९) समानमितरच् श्येनेनेत्यादि •X_ ! (१) प्रसिद्धरिति पठान्तरम् ।