पृष्ठम्:तन्त्रवार्तिकम्.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ तमबार्तिके । स्मृतिर्लब्धश्रुतिस्तावद्दर्ममेवावधारयेत् ॥ तमादाचरेभ्यः स्तुतिर्बलीयसं सन्निबन्धनेति ॥ चिवृच्चर्धशत्रलादेर्कके ऽन्यो ऽर्थः प्रतीयते । वद तदभियक्ते च तदन्य विचक्षणः । तत्र किं तुल्यकस्पवत्पदार्थे लोकवेदयोः। संमा विप्रतिपत्तिः स्यादथ वैक बनीयसी॥ लोके तावत्रिवृच्छब्दविगुणत्वस्य वाचकः । त्रिवृद्ब्जस्त्रिवृद्वन्थिर्वेदे तु नवके क्षिप्तः॥ त्रिवृदङिष्पवमानमित्युक्वा ऍ चत्रयमनुक्रान्तमिति स्तोचे यीचकवचन एव त्रिवृ छब्दो विज्ञायते । तथायं परुशब्दो ऽपि लोके स्थालीनिबन्धनः । याज्ञिकानां च वेदे च प्रसिद्द खोदनं प्रति॥ अनवनवितान्तरूपौदनवचनो चि याज्ञिकन चरुश ब्दः प्रसिद्दस्तथा वेदेष्यादित्यः प्रायणीयश्चरुरिति विचिते पश्चा दुक्तमदितिमदनेनेति वचनाच्चैदनवचनत्वं ज्ञानमेवमाश्ववा स्तः प्रस्तर इति अश्वजातीयवारमयः प्रस्तरो लोकप्रसिद्या विज्ञायते । वैदिकवाक्यशेषातु काशीबश्ववालप्रसिद्दिः । एवं चि अथते यज्ञो वै देवेभ्यो ऽश्वो भूत्वा ऽपाक्रमत्सो ऽपः प्राविशत् । स वालचै। चेतः स१९बाग्मुक्वा विवेश च । ते वानाः काशन प्राप्ताः काये ऽसः प्रतरस्त तैः॥ ऐक्षव्यै विधतो ये च ते इक्ष्ववयवात्मिके । स्लोके सिद्धे तथा वेदे काशानामेव मूलके । एवमादिषु सर्वेषु प्रतिपत्तिविपर्यये। । (१) सन्निति पठान्तरम् ।