पृष्ठम्:भामती.djvu/७५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.४ पा.४ ई.१९]
[७५३]

संपद्यविभवः स्वेन शब्दात् ॥ १॥

प्रागभूतस्य निष्यत्तै कर्तृत्वं न सतो यतः ।
फलत्वेन प्रसिद्धेश्च मुक्तेरूपान्तरोद्भवः ॥

अभूतस्य घटादेर्भवनं निष्यत्तिर्न पुनरत्वन्तसतो ऽसतो | वा न जातु गगनतत्कुसुमे निष्पद्यते । स्वरूपावस्थानं चे दात्मनो मुक्तिर्न सा निष्यद्यत । तस्य गगनवदत्यन्तसतः प्रागसत्वाभावान्न चास्य बन्धाभावो निष्यद्यते तस्य तुच्छ-’ स्वभावस्य कार्यत्वेनातुच्छत्वप्रसङ्गात् । फलत्वप्रसिद्धेश्च मोश स्याकार्यस्य फलत्वानवकल्पनादागन्तुना रूपेण केन चिदु पत्तै खेनेति । प्राप्तमन्द्यतइति प्राप्त भिधीयते ।

संभवत्यर्थवत्त्वे वि नानर्थक्यमपेयते ।
बन्धस्य सदसत्त्वाभ्यां रूपमेकं विशिष्यते ॥

अनधिगतावबोधनं वि प्रमाणं शब्दमगत्या कथं चिद् नुवादतया वर्धेते । सकलसांसारिकधर्मापेतं तु प्रसत्रमा मरूपमप्रसन्नात्तस्मादेव रूपाश्चावृत्तमनधिगतमवबोधयन नुवादो युज्यते । न चास्य निष्यत्यसंभवः सत इव घटादेः सव्यवदारिकेण प्रमाणेन बन्धविगमस्यापि निष्पत्तेर्लकसि दत्वात् । विचारासचतया त्वसिद्धिरुभयत्रापि तुल्या न च सदुत्पत्तुमर्हतीति असकृदवेदितम् । अन्धो भवतीति ख प्रावस्था दर्शिता । बाढेन्द्रियव्यापांराभावाद्रोदितीव जात्रा दवस्था दुःखशोकाद्यास्मकत्वादिनाशमेवापीत इति सुषुप्तिः। एवकारश्चैवाथ नावधारणे ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७५६&oldid=141830" इत्यस्माद् प्रतिप्राप्तम्