पृष्ठम्:भामती.djvu/७४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.४ पा.२.२०]
[भामती]
[७३८]

नोच्यते न वातिवाचिकी देवतेत्यर्थः॥

योगिनः प्रति स्मर्यते स्मार्ते चैते ॥२१॥

स्मार्तामुपासनां प्रत्ययं स्मार्तः कालभेदविनियोगः प्रत्या सत्ते न तु श्रीतों प्रतीत्यर्थः । अत्र : यदि स्ट्टतै कालभे दविधिः शुनै चाग्निज्योतिरादिविधिस्तत्राग्न्यादीनामतिवा चिकतया विषयव्यवस्थाया विरोधाभाव उक्तः । अथ तु प्रत्य भिज्ञानं तथापि यत्र काल इत्यत्रापि कालाभिधानद्वारेण तिवाच्क्ष्यि एव देवता उक्ता इत्यविरोध एवेति इति श्रोवाचस्पतिमिश्रविरचिते शरीरकभाव्यविभागे भा मत्यां चतुर्थस्याध्यायस्य द्वितीयः पादः ॥

अर्चिरादिना तत्प्रथितेः॥१॥

भिन्नप्रकरणस्थत्वाद्भिन्नापासनयोगतः।
अनपेशा मिथो मार्गास्खरातो ऽवधतेरपि ।

गन्तव्यमेकं नगरं प्रति वीणध्वना गतिमपेच्च कट्ज़ना धना गतिस्वरावती कल्प्यते । एकमार्गत्वे तु किमपरम पेय त्वरा स्यात्। अथ तैरेव रश्मिभिरित्यवधारणं नोप पद्यते पथ्यन्तरस्य निवर्तनयस्याभावात् तस्मात्परानपेश ए वैते पन्न एकत्रह्मलोकप्राप्त्यपाया त्रोदियवाविव विकल्पेर निति प्राप्ते, प्रत्युच्यते ।

एकत्वेपि पथोनेकपर्व संसर्ग()संभवात् ।
गैरवान्नैव नानात्वं प्रत्यभिशनलिङ्गतः ॥


(१) संगमेति-पा० ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७४१&oldid=141814" इत्यस्माद् प्रतिप्राप्तम्