पृष्ठम्:भामती.djvu/७४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ४ पा.२६.१८]
[७३७]

ये वाहुः। स यावन् शिष्येभनस्तावदादित्यं गच्छेदिति नि रपेशश्रवणाद्रावै प्रेते नास्ति रहस्यपेक्षेति । तान्प्रत्याय । "यदि च रात्रं प्रेत"इति । न चैतद्विशेष्याधीयते ऽध्येतारः । ये तु मन्यन्ते विद्वानपि रात्रिप्रायणापराधेन नोध्र्व आक्र मतइति । तत्प्रत्याय। “अथ तु विद्वानपीति । नित्यवफल संबन्धेन विचिता विधा न पाशिकफला युक्तेति । ये तु रात्रं प्रेतस्य विदुषो ऽत्ररपेश । सूर्यमण्डलप्राप्तिमाचक्षते तन्मतमाशङ्क्याय। “अथापि रात्रावि”ति । यावत्तावदुपसंब न्धेना()नपेशा गतिः शुना न चापेशा शक्यावगमोपब न्धविरोधादिति ॥

अतथायनेपि हि दक्षिणे ॥ २० ॥

अत एवयुतदनुपरामर्श इत्याह । "अत । एवापशानुपप ते”(२)रिति । पूर्वपक्षबीजमाद । "उत्तरायणप्राशस्ये"ति । अ पनोदमाच।"प्राशस्यप्रसिद्दिरिति । अतःपदपराम्ह्टवेतुबन दविदुषो मरणं प्रशस्तमुत्तरायणे विदुषस्त्वभयत्राप्यविशेषो विद्यासामयीदिति । विदुषोपि च भीमस्योत्तरायणप्रतीशय मविदुष अचारं शचयति ‘यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनइति न्यायात्। आपूर्यमाणपशादित्याद्या च श्रुतिर्न का लविशषप्रतिपत्त्यर्थं, अपि स्वनिवादिकोर्देवताः प्रतिपादय तीति वक्ष्यति । तस्मादविरोधः । सूत्रन्तरावतरणाय चोदय ति।‘ननु च यत्र काले त्विति । काल एवात्र प्राधान्ये


(१) उपबन्धेनेति -पा० ४ ।
(२) उदीक्षानुपपते रिति–पा ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७४०&oldid=141813" इत्यस्माद् प्रतिप्राप्तम्