पृष्ठम्:भामती.djvu/७३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[ज.४ ष२४]
[७२९]

प्राणस्तेजसीत्यतस्तेजसि प्राणवृत्तिलयः प्रतीयते । तथापि स ईशाखाप्रत्ययत्वेन विद्यानां श्रुत्यन्तरालोचनया विज्ञानात्मनि लयोवगम्यते । न च तेजसस्तत्र लय इति साम्यतम । तस्यानिलाकाशक्रमेण परमात्मनि तत्वलयावगमात् । तस्मा तेजोग्रहणेनोपलच्यते तेजःसद्वचरितदेवबीजभतपञ्चभूतसू क्षमपरिचारायशो जीवात्मा तस्मिन्प्राणवृत्तिरप्येतीति । चो दयति । “ ननु चेयं श्रुतिरिति । तेजःसहचरितानि भूता न्युपलच्यन्तां तेजःशब्देनाध्यक्षे तु किमायातं तस्य तदसाइ चर्यादित्यर्थः । परिचरति ।“सोध्धशइत्यध्यशापा"ति। यदा ह्ययं प्राणेन्तरालेध्यहं प्राप्याध्यक्षसंपर्कवशदेव तेजःप्रभु तीनि भूतसूक्ष्माणि प्राप्नोति तदोपपद्यते प्राणस्तेजसति । अत्रैव दृष्टान्तमाह । “योपि बुनदि"ति । सूत्रान्तरमवता रयितं पृच्छति । "कथं तेजःसहचरितेष्विति ॥

नैकस्मिन् दर्शयतो हि॥ ६ ॥

अत्र भाष्यकारो ऽनुमानदर्शनमात्र । शरीर ‘कार्यस्य स्येति । स्थूलशरीरानुरूपमनुमेयं सूक्ष्ममपि शरीरं पञ्चात्म कार्यमित्यर्थः । दर्शयत इति सूत्रावयवं व्यचष्टे । “दर्शयत श्वेतमथमि”ति । प्रश्नप्रतिवचनाभिप्रायं द्विवचनं श्रुतिस्मृत्या भिप्रायं वा। अणव्यो मात्राः सूक्ष्मा दशार्धानां पञ्चभूतानामि ति। श्रुत्यन्तरविरोधं चोदयति । “गनु चोपसं तेषु वागादि वि"ति । कर्माश्रयतेति प्रतीयते न भूताश्रयतेत्यर्थः । प रिधरति । “अत्रोच्यत”इति । अद्य इन्द्रियाणि अतिश चास्मद्विषयाः । कर्मणां प्रयोजकत्वेनाश्रयत्वं भूतानां तूपदान

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७३२&oldid=141805" इत्यस्माद् प्रतिप्राप्तम्