पृष्ठम्:भामती.djvu/७२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-४ पा१८.१४]
[७२१]

कनः सिद्धे’। यथा देवदत्तो दक्षिणेनाक्ष्ण पश्यनयुक्ते न वामेन पश्यतांति गम्यते । उभे वावैष एते तरतीति च य थासंभवं ब्रह्माशोनेन दुष्कृतं भोगेन कृतमिति । शीय न्ते चास्य कर्माणि इति च सामान्यवचनं सर्वे पान इति विशषश्रवणात् पापकर्माणोति विशेषे उपसंहरणयम्। तस्माब्रह्मशानादंष्कृतस्यैव क्षयो न सुकृतस्येति प्राप्ते पूर्वा धिकरणराचान्तो ऽतिदिश्यते । न खलु ब्रह्मविद्या केन चिडटेन द्वारेण दुष्कृतमपनयत्यपि तु इष्टेनैव भोक्तभो क्तव्यभोगादिप्रविलयद्वारेण तच्चैतत्तुल्यं सुकृतेपति कथमे तदपि नोछिन्द्यात् । एवं च सति न शाखीयत्वसाम्यमा त्रमविरोधचेतुर्नचि प्रत्यक्षत्वसामान्यमात्रदविरोधो जलान लादीनाम्। न च सुकृतशाखमनर्थकमब्रह्मविदं प्रति तद्वि धेरर्थवत्वात् । एवमवस्थिते च पामश्रुत्वा पुण्यमपि नशे तव्यम् । ब्रह्मज्ञानमपेक्ष्य पुण्यस्य निकृष्टफलत्वात्तत्फलं हि शयातिशयवत् । नह्नवं मोशे निरतिशयत्वान्नित्यन्वच्च । दृष्टप्रयोगश्चायं पापशब्दो वेदे पुण्यपापयोः । तद्यथा पुण्य पापे अनक्रम्य सर्वे पामनो ऽतो निवर्तन्तइत्यत्र तस्माद विशेषेण पुण्यपापयोरश्लेषविनाशाविति सिङ्गम्॥

अनारब्धकयएव तु पूर्वं तदवधेः॥ १५ ॥

यद्यतज्ञानखभावालोचनयोत्तरपूर्वनुकृतदुष्कृतयोरप्लषवि नाशं शन्त अरब्धानारब्धकार्ययोश्चाविशेषेणैव विनाशः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७२४&oldid=141797" इत्यस्माद् प्रतिप्राप्तम्