पृष्ठम्:भामती.djvu/७१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ब-४ पा-१ .७]
[भामती]
[७१९]

शपथम् । यथा प्रतीकादि यथा चासम्यग्दर्शनमपि सर्व मस्यादि तत्रैषा चिन्ता । तत्र चोदकशास्त्राभावादनि यमे प्राप्ते यथा शक्यतइत्युपबन्धादासीनस्यैव सिद्धम् । ननु यस्यामवस्थायां ध्यायतिरुपचर्यते प्रयुज्यते किम सैौ तदा तिष्ठतो न भवति न भवतीत्याह । श्रासीनशचाविद्यमा नायासो भवतीति । अतिरोहितार्थमितरत् ॥

यत्रैकाग्रता तत्वाविशेषात् ॥११॥

समें शचें शर्करावहिवालुकाविवर्जितइत्यादिवचनानि यमे सिद्धे दिग्देशादिनियममवाचनिकमपि प्राचीनप्रवणे वै श्वदेवेन यजेतिवदैदिकारम् सामान्यात चित्कञ्चिदाशङ्कते । तमनुपृचीतमाचार्यः सुडङ्गवेनैव तदा स्म । यत्रैकाग्रता मनसस्तथैव भावनां प्रयोजयेत् । अविशेषात् । पश्चात्रास्ति। वैश्वदेवाद्विवचनं विशोषकं तस्मादिति ॥

आ प्रायणात्तत्रापि हि दृष्टम् ॥१२॥

अधिकरणविषयं विवेचयति । 'प्तत्र यानि तावदिति । अविद्यमाननियोज्या या अत्मप्रतिपत्तिस्तस्यः शस्त्रं चि नियोज्यस्य कार्यरूपनियोगसंबन्धमवबोधयति तस्यैव क र्मण्यैश्वर्यख क्षणमधिकारं तच्चैतदुभयमतीन्द्रियत्वाद्भवति श स्वलक्षणं प्रमाणान्तराप्राप्ये शास्त्रस्यार्थावबावान्नामन्वप्रती नेस्तु जीवन्मुक्तेनzडष्टगात्रास्नी निरोचितमिव किं चनेति मित्र शास्त्रं करिष्यति । नन्वेवमप्यभ्युदयफयान्युपासना नि तत्र नियोज्यनियोगचक्षणस्य च आर्मणि स्लामिनाशक्ष

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७१९&oldid=141792" इत्यस्माद् प्रतिप्राप्तम्