पृष्ठम्:भामती.djvu/६७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.३ पा ३ ]
[भामती]
[६७२]

दधति किं तदित्यत आख दुरुङ्गीतमपि । वेदान्तरोदिते चैदाने कर्मणि उपनं क्षतम् । एवं ब्रुवन्वेदान्तरोदितस्य प्रत्ययस्येत्यादि योजनीयम् ॥

गुणसधारण्यश्रुतेश्च ॥ ६७ ॥

अस्य ह्त्रस्यान्वयमुखेन व्यतिरेकमुखेन च व्यख्या, शेष मनिरोदितार्थम्। इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभाष्य विभागे भामभ्यां तृतीयाध्यायस्य त्दृतीयः पादः समाप्तः ॥

पुरुषार्थातःशब्दादिति बादरायणः॥१॥

स्थितं कृत्वैौपनिषदामपवर्गाख्यपुरुषार्थसाधनात्मशानपर त्वमुपासनानां च तत्तत्पुरुषार्थसाधनत्वमधस्तनं विचारजा तमभिनिर्वर्तितम् । सम्प्रति तु किमैपनिषदात्मतत्वज्ञानमप वर्गसाधनतया पुरुषार्थमाच्च क्रतुप्रयोगापेक्षितकर्तृप्रतिपाद कतया क्रत्वर्थमिति मीमांसामहे । यदा च क्रत्वर्थे तदा । यावन्मात्रं क्रतुप्रयोगविधिनापेक्षितं कर्हत्वमामुष्मिकफलोप भोक्तृत्वं च । न चैतदनित्यत्वे घटते कृतविप्रणाशाकृता भ्यागमप्रसङ्गात् । अतो नित्यत्वमपि तावन्मात्रमुपनिषत्सु विवक्षितम् । इतोन्यत्वमनपेक्षितविपरीतं च नोपनिषदर्थः स्यात् । यथा शुद्दत्वादि९)। यद्यपि जीवानुवादेन तस्य ब्र ह्रस्वप्रतिपादनपरत्वमुपनिषदामिति मद्वता प्रबन्धेन तत्र तत्र प्रतिपादितं तथाप्यत्र केषां चिरपूर्वपक्षशद्वबीजानां निराकरणे तदेव स्थूणानिखननन्यायेन निश्वीक्रियनत्य


(१) शुद्धबुद्धत्वादीति-पा० २ :

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६७५&oldid=141747" इत्यस्माद् प्रतिप्राप्तम्