पृष्ठम्:भामती.djvu/६४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.३ पा. ३. ३३]
[भामती]
[६४०]

म । तत्र शबरमुदावरणमाधानं यजुर्वेदविक्षिप्तम् । य एवं विद्वानग्नि(१माधत्तइति । तदङ्गत्वेन यजुर्वेदएव य एवं विद्वान् वारवन्तीये गायति य एवं विद्वान् यशयशोयं गा यति । य एवं विद्वान् वामदेव्यं गायति इति विचिनमेता नि च सामानि सामवेदेषुत्पन्नानि । तत्रेदं संदिने । किमेतानि यत्रोत्पद्यन्ते तत्रत्वेनैवोचैवेन खरेणाधाने प्र योक्तव्यान्यथ यत्र विनियुज्यन्ते तत्रत्यनोपश्रुत्वन खरण उच्चैः साम्नोपांशु यजुषेति श्रुतेःकिं तावन्प्राप्तम् । उत्पत्तिविधिनैवापेक्षितोपायत्वात्मना विचितत्वादङ्गानां त स्यैव प्राथम्यात् तन्निबन्धन एवोच्चैःखारे प्राप्तउच्यते । गणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः । अयमर्थः । उत्पत्तिविधिर्गुणे विनियोगविधिस्तु प्रधानं, तदनयोर्यति क्रमे विरोधे उत्पत्तिविध्यालोचनेनोचेदं विनियोगविध्या लोचनेन चोपांश्एन्वं सोयं विरोधो व्यतिक्रमस्तमिन्() व्यतिक्रमे मुख्येन प्रधानेन नियुज्यमानत्वरूपेण तस्य वा रवन्तीयादेर्वेदसंयोगो ग्राह्यो नोत्पद्यमानत्वेन गुणेन कुन विनियुज्यमानत्वस्य मुख्यत्वेनोत्पद्यमानत्वस्य गुणत्वेन त दर्थत्वाद् विनियुज्यमानार्थत्वाद् उत्पद्यमानत्वस्य । एतदुक्तं भवति । यद्यप्युत्पत्तिविधावपि चातुरूप्यमस्ति विधित्वस्या विशेषात् । तन्मात्रनान्तरीयकत्वाच्च चातुरूप्यस्य । तथापि वाक्यनामेदम्यर्थं भिद्यते । एकस्यैव विधेरुपत्तिविनियोगा


(१) अग्नीनधतइति-पा० २ ।
(२) तदेतस्मिन्निति-पा० २। ३ । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६४३&oldid=141686" इत्यस्माद् प्रतिप्राप्तम्