पृष्ठम्:भामती.djvu/६२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.३ पा. ३. २६]
[भामती]
[६२६]

नापगतिरेनस इति । कर्तृभेदकथनं त्वेतदुपोद्वचनार्थं न पु नरनवश्यम्भावस्य प्रयोजकमुपायनेनानैकाग्र्यादिति । सि द्वान्तमुपक्रमते । "अस्यां प्राप्ताविति । अयमस्यार्थः । कर्मान्तरे विदितं द्वि न कर्मान्तरउपसंह्रियते प्रमाणभा वात् । यत्पुनर्न विधीयते किन्तु स्तुत्वर्थं सिहतया सी र्यते । तदसति बाधके देवताधिकरणन्यायेन शब्दतः प्र तोयमानं परित्यक्तमशक्यम् । तथा च विधतयोः सकृत दुष्कृतयोर्निर्गुणायां विद्यायामश्वरोमादिवत्किं भववित्याका उशय(१२)न तावत् प्रायश्चित्तेनेव तद्विलयसम्भवस्तथा (२) सत्यश्वरोमराङ्गदृष्टान्तानुपपत्तेः, न जात्वध्वरोमराङ्मुखयो विलपनमस्ति । अपि त्ववचन्द्राभ्यां विभागः । न च नटे विधूननप्रमोचनार्थसम्भवः । तस्मादर्थवादस्यपेशायां शब्द सन्निधिकृतोपि विशेष उपायनं बु– । सन्निधापयितं श कोत्यपेक्षां पूरयितमिति । निर्गुणापि विद्या दानोपायना भ्यां स्तोतव्या । स्तुतिप्रकर्षस्तु प्रयोजनं न प्रमाणम् । अ प्रकर्षे ऽपि स्तुत्यपपत्तेः । न चार्थवादान्तरापेशार्थवादान्तराणां न दृष्टा। न च तैर्न पूरणमित्याच । ‘प्रसिद्मा चेति । “स्तु- त्यर्थत्वाच्चास्योपायनवादस्ये"ति । यद्यप्यन्यदीये अपि सुकृत दुष्कृते अन्यस्य फलं प्रयच्छतो, यथा पुत्रस्य श्राद्धकर्म । पितुः टतिं यथा व पितुः वैश्वानरीयेष्टिः पुत्रस्य । नार्या (३)श्च सुरापानं भर्तुर्नरकम् । तथा ऽप्यन्यदीये अपि(४)


(१) अपेक्षाय-पा० २ ।
(२ ) तथा च-पा० २ ।
(3) भार्याया--पा० २ ।
(४ ) अपि-नास्ति ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६२९&oldid=141671" इत्यस्माद् प्रतिप्राप्तम्