पृष्ठम्:भामती.djvu/६२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ. ३ पा. ३.२५]
[६२१]

यत्र सम्बध्यते । तथा सन्निहितमपि यावन्नकाञ्च्यमे न तावत्सम्बध्यतइति द्वयोः सम्बन्धं प्रति समानबलत्वात् क्रमप्रकरणयोः समुच्चयासम्भवाच्च विकल्पेन राजसूयाभिषे चनीययोर्विनियोगः शैनःशेपोपाख्यानादीनामिति प्राप्तम् । एवं प्राप्त उच्यते । राजसूयके कथंभावापेश चि पवित्रा दारभ्य क्षत्रस्य धृतिं यावदनुवर्तते नया च अविच्छिन्ने कथंभावे यत्प्रधानस्य पद्यते अनिर्शतफलं कर्म सस्य ५ करणङ्गतेति न्यायात् राजसूयाङ्गना शैनःशेपोपाख्याना दीनाम् । अभिषेचनीयस्य तु खवाक्षेपान्तपदार्थनिरा कालस्य सन्निधिंपाठेनाकात्थापनीया यावत्तावसिद्धा काङ्क्षेण राजसूयेनैकवाक्यता कल्प्यते । यावच्चाभिषेचनी याकाञ्छया तदेकवाक्यमा कल्प्यते तावत्कुम्नया राजसूयै कवाक्यतया तदुपकारकतया सामर्थलक्षणं लिङ्गं यावश्च भिषेचनीयैकवाक्यतया जिङ्ग कल्प्यते तावत्कृप्तडिी विनि योनों धृतिं कल्पयति यावदायकल्पितेन लिङ्गन शुनि रितरत्र कस्प्यते तावत्कुम्नया प्रत्या विनियोगे सति प्रकर पापाठोपपत्तै सविधानपरिकल्पितमन्तरा विधीयते । प्र माणभावे ऽप्रनिभत्वात् । प्रकरणिनश्च राजसूयस्य सर्वदा बहिसन्निध्येन तत्वन्निधरकल्पनीयत्वात् । ततप्रकरणवि रोधे क्रमस्य बाध एव न च विकल्पो दुर्बलत्वादिति सि खम् । क्रमसमाख्ययोर्विरोधोदाहरणम् । पैरोडाशिक इति समाख्याते काण्डे सान्नाय्यक्रमे च शुन्धवं दैव्याय कर्मणइति शुन्धनार्थं मन्त्रः समागतःतत्र सन्दिह्यते किं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६२४&oldid=141662" इत्यस्माद् प्रतिप्राप्तम्