पृष्ठम्:भामती.djvu/६२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.३ पा.२९.२५]
[६१९]

च समवेतार्थत्वात्प्रयोक्तव्यः । अथेदानीं संदिश्वने किं यदिन्द्रादिपदैकवाक्यतया प्रतीयते अवीवृधेथां मयोज्यायो क्रनामिति तत्रोक्रष्टव्यमुतेन्द्राग्निशब्दाभ्यां सशुक्रष्टव्यमि ति । तत्र यदि प्रकरणं बलीयस्तमपनीमदेवताकोपि शे यः प्रयोक्तव्ये ऽथ वाक्यं ततो यत्र दवनाशब्दस्तत्रैव प्रयो क्तव्यः । किं तावत्प्राप्तमपनतदेवताकोपि शेषः प्रयोक्तव्यः । प्रकरणस्यैवाङ्गसम्बन्धप्रतिपादकत्वात् । फलवती वि भा वना प्रधानेतिकर्तव्यतात्वमापादयति । तदुपजीवनेन ध्रु त्यादीनां विशेषसम्बन्धापादकत्वात् । अतः प्रधानभावनाव घनलक्षणप्रकरणविरोधे तदुपजीबिवाक्यं बाध्यतइति प्राप्त म् । एवं प्राप्तउच्यते । भवेदेतदेवं यदि विनियोज्य रूपसामथ्र्यमनपेक्ष्य प्रकरणे विनियोजयेत् । अपि विनियोगाय तदपेक्षते ऽन्यथा पूषाद्यनुमन्त्रणमन्त्रस्य द्वाद शोपसतायाश्च नोत्कर्षः स्यातधूपालोचनाय च यद्यदेव शीनें प्रतीयते तत्तद्वलवद्विप्रकृष्टं तु दुर्बलम् । तत्र यदि तडूपं धृत्या लिब्रेन वाक्येन वा ऽन्यत्र विनियुक्तं तप्तः प्रकरणं भङकोट्टाध्यते परिशिष्टैस्तु प्रकरणस्येतिकर्त व्यतापेशा पूर्यते । अथ स्खस्य शीघ्रप्रवृत्तं श्रुत्यादि नास्ति सतः प्रकरणं विनियोजकम् । यथा समिदादेः । तदित प्रकरणाद्वाक्यस्य शीघ्रप्रवृत्तत्वमुच्यते । प्रकरणे वि खार्थ पूर्णानां वाक्यानामुपकार्योपकारकाकाबमानं इष्यते । वाक्ये तु पदानां प्रत्यक्षसम्बन्धः । ततश्च सच प्रस्थितयोर्वा क्षप्रकरणयोर्यावतप्रकरणेनैकवाक्यता कल्प्यते तावदापेना

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६२२&oldid=141660" इत्यस्माद् प्रतिप्राप्तम्