पृष्ठम्:भामती.djvu/५८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ. २ पा-३ सू-१]
[भामती]
[५८४]

व्येण सदा विकल्पसमचर्यं | प्राप्स्यति । न च।शवत्वे निरू ढत्वादनपेक्षवृति वाजिपदं कथं चिौगिकं सापेक्षवृत्ति विश्वेदेवशब्दां देवतां वैश्वदेवपदादामिद्रव्यं प्रत्युपसर्जनी भतामवगतामुपलक्षयिष्यति । प्रकृतं द्धि सर्वनामपदगोचरः प्रधानं च प्रकृतमुच्यते नोपसर्जनम् । प्रामाणिके च वि धिक्र पनागौरव ऽभ्यपेतव्यएव प्रमाणस्य तत्त्वविषयत्वात्त स्माद्यथेदं पूर्वकर्मासंभविनो गुणात्कर्मभेद एवमिहापि पञ्चाग्निविद्यायाः षडग्निविद्या भिन्ना एवं प्राणसंवादेयूना धिकभावेन विद्याभेद इति । तथा धर्मविशेषोपि कर्म भेदस्य प्रतिपादक इति । तथाहि । कोरोलेवाक्यान्य धायानास्तैत्तिरीया भमै भोजनमाचरन्ति नाचरन्त्यन्ये । तथाग्निमधीयानाः के चिदुपाध्यायस्येदकुम्भमाचरन्ति ना हरन्त्यन्ये । तथाश्वमेधमधीयानाः क चिदश्वस्य घासमानय न्ति नानयन्त्यन्ये । के चित्वाचरन्त्यन्यमेव धर्मम् । न च तान्येव कर्माणि भूमिभोजनादिजनितमुपकारमाकाङ्क न्ति नाकाङ्गन्ति चेति युज्यते । अवगम्यते भिन्नानि तासुतासु शाखासु कर्माणोति । अस्तु प्रस्तुते किमाया तमित्यत आह । ‘अस्ति चत्रेति । अन्येषां शखिन नास्तीति शेषः । ‘एवं पुनरुक्तदयोपी’ति । समिधो यज तीत्यादिषु पञ्चकृवेभ्यस्तो | यजतिशब्दः । तत्र किमेका कर्मभावना किं वा पच्चैवेति । किं तावत्प्राप्तं, धात्वर्थान बन्धभेदेन शब्दन्तराधिकरणे भावनाभेदभिधानाद्धात्वर्थस्य च धातुभेदमन्तरेण भेदंनुपपत्तेः समिधो यजतीति प्रथम

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५८७&oldid=141622" इत्यस्माद् प्रतिप्राप्तम्