पृष्ठम्:भामती.djvu/५६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-३ पा.२.१०]
[भामती]
[५५६]

तु ब्रह्मणा संपत्तिभेदः । यद्यपि सत्यपि मोदी न मरणं तथाप्यसति मोहे न मरणमिति मरणथं मोहः। मुसल संपातादिनिमित्तत्वान्नोऽस्य श्रमादिनिमित्तत्वाच्च सुषुप्त स्य मुखनेत्रादिविकारलक्षणान्मोक्षस्य प्रसन्नवदनत्वादिल क्षणभेदाच्च सुषुप्तस्य । सुषुप्तस्य स्ववान्तरभेदेष निमि त्तप्रयोजनलक्षणभेदादेकत्वं तस्मात्सुषुप्तमोर्चावस्थयोर्बह्म ण संपत्तावपि सुषप्ते यादृशी संपत्तिर्न तादृशी मोचइत्य ईसंपत्तिरुक्ता, साम्यवैषम्याभ्यामर्धत्वम् । यदा चैतदवस्था न्तरं तदा भेदात् तत्प्रविलयाय यत्नान्तरमास्थेयम् । अ भेदे तु न यत्नन्तरमिति चिन्ताप्रयोजनम् ।

न स्थानतो ऽपि हि परस्योभयलिङ्गं सर्वत्र हेि ॥ ११ ॥

अवान्तरसंगतिमाल । “येन ब्रह्मणा सुषुप्तादिष्विति”। यद्यपि तदनन्यत्वमारम्भणशब्दादिभ्य इत्यत्र निष्प्रपञ्चमेव ब्रह्मोपपादितं तथापि प्रपञ्चलिङ्गान बन : श्रुतीन द र्शनाद्भवति पुनर्विचिकित्सातस्तन्निवारणायारम्भस्तस्य च त वज्ञानमपवोपयोगीति प्रयोजनवान् विचारः । तत्रोभय जिङ्गश्रवणादुभयरूपत्वं १ ब्रह्मणः प्राप्तम् । तत्रापि सविशेष स्वनिर्विशेषवयोर्विरोधाभाविकत्वानुपपत्तेरेकं खनोपरं तु परतः । न च : यत्परतस्तदपारमार्थिकम् । नछि चक्षु रादीनां खतप्रमाणभूतानां दोषतो ऽप्रामाण्यमपारमार्थि कम् । विपर्ययशनलक्षणकर्यानुत्पादप्रसङ्गात् । तस्मादु

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५६१&oldid=141573" इत्यस्माद् प्रतिप्राप्तम्