पृष्ठम्:भामती.djvu/५३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.३ पा.१.]
[५२२]

इत्यादेर्मुख्यार्थत्वानुरोधात्तदुपपत्तेः । तत्किमिदानमपसं चारानुरोधेनोपक्रमः संकोचयितव्यः । नेत्युच्यते । नद्वा सावुपसंचाराननुरोधेप्यसंकुचवृत्तिरुपपत्तुमर्हति । नचि या वन्तः संपाता यावत वा पुस संपातास्ते सर्वे तत्रष्टादि कारिण भोगेन क्षयं नयन्ते । पुरुषान्तराश्रयाणां कर्मा शयानां तद्भोगेन शये ऽतिप्रसङ्गात् । चिरोपभुक्तानां च कर्माशयानामसतां चन्द्रमण्डलोपभोगेनानपयनात् । तथा च स्खयं संकुचन्ती । यावच्छुतिरुपसंचारानुरोधप्राप्तमपि सं कोचनमनुमन्यते। एतेन यत्किं चेद करोतीत्यपि व्याख्या तम् । अपि चेष्टापूर्तकारीह जन्मनि केवलं न तन्मात्र मकार्षीत् । अपि तु गोदोहनेनापः प्रणयन् पश्एफल मप्यपूर्वे समचैषीदेवमद्धर्निशं च वाञ्चनःशरीरचेष्टाभिः पुण्यापुण्यमिदमुत्रोपभोग्यं संचितवतो न मर्यलोकादि भोग्यं चन्द्रलोके भोग्यं() भवितुमर्चति । न च खफछ विरो ( धिनोनुशयस्य बहते । प्रायश्चित्तादात्मज्ञानादा ऽदत्तफलस्य ध्वंसः (२) संभवति । तस्मात्तेनानुशयेनायमनुशयवान् पराव नंतइति श्लिष्टम् । न चैकभविकः कर्माशय इत्यग्रे भाष्य कृद्वक्ष्यति । अन्ये तु सकलकर्मक्षये परावृत्तिशद्वारा निर्वा जेति मन्यमाना अन्यथाधिकरणं वर्णयचक्ररित्याह । “के चित्तावदाहुर्भरिति । अनुशयोत्र दत्तफलस्य कर्मणः शेष उच्यते । तत्रेदमिच विचार्यते, किं दत्तफलानामिष्टापूर्त कर्मणामवशशेषादिद्यवर्तन्ते उत तान्युपभोगेन निरवशेषं


(१) चन्द्रलोकोपभोग्यं-पा० 3 ।
(२) स्वयं विमाशः-पा० ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५३८&oldid=141546" इत्यस्माद् प्रतिप्राप्तम्