पृष्ठम्:भामती.djvu/५२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ऊ.२ष.४ २.२०]
[भामती]
[५२०]

गयं क्षन्तेदानीममिमा यथोक्तदोजआद्यालितञ्च देवताः पूर्वऽष्टावनुभवेन संप्रति करणसन्निधापितेन जोधेन प्रा णधारणकर्वात्मनानुप्रविश्य बुधादिभ्समात्रायामादर्शइव मुखबिम्बं तोयइव चन्द्रमसो बिम्बं छायामात्रतयानुप्रविश्य माम च रूपं च ते व्याकरवाणि विघटं करवाणीदमस्य नामेदं च रूपमिति तासां तिखणं देवतानां निवृतंत्रिवृतं तेजोब आत्मना व्यात्मिकव्यात्मिकामेकैकां देवन करवाणीति । तत्र संशयः । किं जीवकर्तृकमिदं नामरूपव्याकरणमा परमेश्वरकटीकमिति । यदि जीवकर्टकं तत आकाशो वै नामरूपयोर्निर्वचितेत्यादिश्रुतिविरोधादनध्धवसायः । अथ परमेश्वरकर्डकंततो न विरोधः । तत्र डित्यञ्च पित्यादिनामकरणे च घटपटादिरूपकरणे च ओवक दैवदर्शनात् । इहापि निवृत्करणे नामरूपकरणे चास्ति संभावना जीवस्य तथा च योग्यत्वादनेन जोवेनेति व्या करवाणीति प्रधानक्रियया संबध्यते, न त्वानन्तर्यादनु प्रविश्येत्यनेन संबध्यते । प्रधानपदार्थसंबन्धो दि साक्षात्र वैषां गुणभूतानां पदार्थानामैसर्गिकस्तादत्तेषाम् । त स्य तु व चित्साक्षादसंभवात् परम्पराश्रयणंसाशात्संभवश्च योग्यतया दर्शितः । ननु सेयं देवतेति परमेश्वरकर्घत्वं भू यने, सत्यं, प्रयोजकतया तु तद्भविष्यति । यथा लोके चारे णाई परसैन्यमनुप्रविश्य संकलयानीति । यदि पुनरस्य साशात्कर्तृभावो भवेदनेन जोवेनेत्यनर्थकं स्यात् । नचि जोवस्यान्यथाकरणभावों भवितुमर्चति । प्रयोजककर्मत

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५२५&oldid=141533" इत्यस्माद् प्रतिप्राप्तम्