पृष्ठम्:भामती.djvu/४९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा. ३.२५]
[भामती]
[४८८]

म्यमिति मन्यन्ते तान्प्रतीदमुच्यते “गुणाद्वा लोकवदि” ति । तद्विभजते । "चैतन्येति । यद्यप्यणुर्जीवस्तथापि त हुणचैतन्यं सकलदेद्व्यापि । यथा प्रदीपस्थापत्वेपि तद्भ णः प्रभा सकलपृचदव्यापिनीति । एतदपि शङ्हारेण दूषयित्वा दृष्टान्तान्तरमाह ।

व्यतिरेको गन्धवत् ॥ २६ ॥

“अशीयमाणमपि तदि”ति । क्षयस्यातिसूक्ष्मतया ऽनुप लभ्यमानक्षयमिति(१९)। शकते । “स्यादेतदि”ति । विश्लिष्टा नामल्पत्वादित्युपलक्षणं व्यान्तरपरमाणूनामनुप्रवेशादित्य पि द्रष्टव्यम् । विश्लेषानुप्रवेशाभ्यां च सन्नपि विश्लेषः सूक्ष्म त्वनोपलच्यते इति । निराकरोति । “न,’कुतः । ‘अती द्रियत्वादिति । परमाणूनां परमह्मत्वत्तङ्गतरूपादिख इन्धोपि नोपलभ्येतोपलभ्यमानो वा इम उपलभ्यते न स्थूल इत्यर्थः । शेषमतिरोचितार्थम् ॥

पृथगुपदेशत् ॥ २८ ॥

निगदव्याख्यातमस्य भाष्यम् ।

तझुणसरत्वातु तव्यपदेशः प्रज्ञवत ॥ २९ ॥

"कण्टकतोदनेपी’ति । मेघदपयोः संयोगोपमवरुण;ि , न मचन्तं, न जातु घटकरकादिसंयोगा नभसो नभ व्यभुवते ऽपि त्वयानेव घटकरकादीनितरथा ग्रव नभस्तत्र


(१) मिति द्रष्टव्यम्-पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४९३&oldid=141399" इत्यस्माद् प्रतिप्राप्तम्