पृष्ठम्:भामती.djvu/४८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा-३.१४]
[४८१]

वोत्पत्तिक्रमेणप्ययक्रमो नियम्यतइति प्राप्ते, उच्यते । अ ययस्य क्रमापेशाय खलूग्पत्तिक्रमो नियामको भवेत्, न त्वयप्ययस्य क्रमापेक्षा, दृष्टानुमानोपनीतेन क्रमभेदेन ध्रु त्यनुसारिणेष्ययक्रमस्य बाध्यमानत्वात् । तस्मिन् चि स त्युपादानोपरमेप्युपादेयमस्तीति स्यान्न चैतदस्ति । तस्मात्त द्विरुद्धदृष्टतमावरोधादाकाड्झेव नास्ति, क्रमान्तरं प्रय योग्यत्वात् तस्य तदिदमुक्तं सूत्रकृतोपपद्यते चेति । भाष्यकारोप्याच । ‘न चासावयोग्यत्वादप्ययेनाकाञ्च्यत"- इति । तस्मादुपत्तिक्रमाद्विपरीतः क्रम इत्येतन्यायमूचा च स्मृतिरुक्ता ॥

अन्तरा विज्ञानमनसं क्रमेण तल्लिङ्गादिति चेन्नविशेषात् ॥ १५॥

तदेवं भावनोपयोगिनै भूतानामुत्पत्तिप्रलयै विचार्य बुद्धीन्द्रियमनसां क्रमं विचारयति । अत्र च विशयतेने नेति व्युत्पथा विज्ञानशब्देनेन्द्रियाणि च बुदिं च बूते । नवैतेषां क्रमापेक्षायामात्मानं च भूतानि चान्तरा समा गात्तेनैव पाठेन क्रमो नियम्यते । तस्मात्पर्येत्पत्ति हा भङ्गप्रसङ्गः । यत आत्मनः करणानि करणेभ्यश्च भू इति प्रतीयते, तस्मादामन आकाश इति भज्यते। यमिति च मयडानन्दमय इतिवद् न विकारार्थं इति ने, ऽभिधीयते । विभक्तत्वात्तावन्मनप्रभृतीनां कारणापेक्षायामन्नमयं मन इत्यादिलिङ्गश्रवणादपेक्षितार्थ

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४८६&oldid=141391" इत्यस्माद् प्रतिप्राप्तम्