पृष्ठम्:भामती.djvu/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ज.षाः३ सू.६]
[भामती]
[४७४]

यावद्विकारं तु विभागो लोकवत् ॥ ६ ॥

सोयं प्रयोग आकाशदिक्कालमनःपरमाणवो विकारा आत्मान्यत्वे सति विभक्तस्वादु घटशरावोदच्चनादिवदिति । "सर्वं कार्यं निरात्मकमि’ति । निरुपादानं स्यादित्यर्थः । भ्यवादश्च निराकृतः खयमेव भूयोपन्यस्य कथमसतः सव्येनेति । उपपादितं च तन्निराकरणमधस्नादिति । आत्मत्वादेवात्मनः प्रत्यगात्मनो निराकरणशङ्गानुपपत्तिः । एतदुक्तं भवति । सोपादानं चेत्कार्यं तत आत्मैवोपादान मुक्तं तस्यैवोपादानत्वेन थुनेरुपादानान्तरकल्पनानुपपत्तेरि ति । स्यादेतन् । अस्वात्मोपादानमस्य जगतस्तस्य ह्यपादा नान्तरमभूयमाणमयन्यद्भविष्यतीत्यत आच । "नह्यात्माग न्तुकः कस्य चिदुपादानान्तरस्योपादेयः’ कुतः “खयं सिद् वा"सत्ता वा प्रकाशो वास्य स्खयं सिद्धे तत्र प्रकाशत्मि कायाः सिद्धस्तावदनागन्तुकस्वमाश्च । “नवात्मात्मन”इति। उपपादितमेतद्यथा संशयविपर्यासपारोच्यानाम्पदत्वान् । - दापि नात्मा पराधीनप्रकाशस्तदधीनप्रकाशास्तु प्रमाणादयो ऽत एव श्रुतिर्भास्तमेव भान्तमनुभाति सर्वे तस्य भासा .सर्वमिदं विभाती’ति । “न चेदृशस्य निराकरणं संभवती”- ति । निराकरणमपि हि तदधीनात्मलाभं तद्विरुद्धे नो देतुमईतीत्यर्थः । सत्ताया अनागन्तुकत्वमस्याञ्च । “तथा धमेवेदानों जानाम"ति । प्रमाप्रमाणप्रमेयाणां वर्तमाना

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४७९&oldid=141261" इत्यस्माद् प्रतिप्राप्तम्