पृष्ठम्:भामती.djvu/४७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा ३१]
[४६९]

विरोधः प्रतिपाद्यते सिदान्ते त्वविरोधः । तत्र सिद्मन्ये कदेशिनो वचनं “न वियदश्रुतेर्भरिति । तस्याभिसंधिः । य द्यपि तैत्तिरीयके वियदुत्पत्तिश्रुतिरस्ति तथापि तस्याः प्र माणान्तरविरोधाइहुश्रुतिविरोधाच्च श्रेणवम् । तथा च वियतो नित्यत्वात्तेजःप्रमुख एव सर्गस्तथा च न विरोधः श्रुतीनामिति । तदिदमुक्तम् । ‘प्रथमं तावदाकाशमाश्रि त्य चिन्त्यते किमस्योत्पत्तिरस्यत नास्तीति । यदि नास्ति, न श्रुतिविरोधाशङ्का । अथास्ति ततः श्रुतिविरोध इति तत्परिद्वराय प्रयत्नान्तरमास्थेयमित्यर्थः । तत्र पूर्वपक्षद्वाद म् । “अस्ति तु” तैत्तिरीये च सर्गप्रकरणे केवलस्या काशस्यैव प्रथमः सर्गः श्रेयतं छन्दोग्यं च केवलस्य तेज सः प्रथमः | सर्गः । न च श्रुत्यन्तरानुरोधेनासञ्चयस्याधिग तस्यापि ससञ्चयताकल्पनं युक्तम् सञ्चयत्वावगमविरोधात् । शुन तसद्यथ खल्वधृतं कल्प्यते न तु तद्विघाताय विद्मन्यते चासत्रयत्वं श्रुतं कल्पितेन ससचयत्वेन । न च पर स्परानपेक्षण बोदियववद्विकल्पोनुष्ठानं चि विकस्यते न वस्तु । नदि स्थाणुपुरुषविकल्पो वस्तुनि प्रतिष्ठां लभ तं । न च सर्गभेदेन व्यवस्थोपपद्यते । सांप्रतिकसर्गव तपूर्वस्यापि तथात्वात् । न खल्विच सर्गे झोराद्दधि जा यते सर्गान्तरे तु दर्भाः क्षीरमिति भवति । तस्मात्सर्गश्रु नयः परस्परविरोधिन्ये नास्मिन्नर्थे प्रमाणं भवतुमर्हन्तीति पूर्वः पक्ष। सिद्धानवेकदेशो ऽत्रेण स्वाभिप्रायमाविष्करोति।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४७४&oldid=141256" इत्यस्माद् प्रतिप्राप्तम्