पृष्ठम्:भामती.djvu/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा-२.३५]
[४९१]

शो वा, तषां प्रयंको चैतन्ये । बदन चेतनानामेकाभिप्राय त्वनियमाभावात् कदा चिद्विरुद्ध दिज्यित्वेन शरीरमुन्मथ्येत । समूचचैतन्ये तु वस्तिशरोरस्य पुत्तिकाशरीरत्वे द्वित्रावयव शेषो जोवो न चेनयेत् । विगलितबहुसमूचितया समूचस्या भावात् । ‘पुत्तिकाशरीर”इति । "अथवे”ति । पूर्वसूत्र प्रसजितायां जीवानित्यतायां बैङ्कवत्संतननित्यतामाशङ्वेदं सूत्रम् । ‘न च पर्यायादप्यविरोधी विकारादिभ्यः' । न च पर्ययात् परिमाणानवस्थानेपि संतानाभ्युपगमेनात्मनो नि त्यत्वादविरोधो बन्धमोक्षयोः । कुतः । परिणामादिभ्यो दोषेभ्यः । संतनस्य वस्तुत्वे परिणामस्ततश्चर्मवदनित्यत्वा दिदोषप्रसङ्गः । अवस्तुत्वे चादिग्रचणसूचितो() नैरास्या पत्तिदोषप्रसङ्ग इति । विसिचो विवसनाः ॥

अन्यावस्थितेथोभयनित्यत्वादविशेषः ॥ ३६ ॥

एवं चि मोशावस्थाभावि जीवपरिमाणं नित्यं भवेत् । यद्यभूत्वा न भवेदभूत्वा भाविनामनित्यत्वाङटादीनाम् । कथं चात्वा न भवेद्यदि प्रागप्यासीत् । न च परिमा णान्तरावरोधे ऽपूर्वं भवितुमर्हति । तस्मादन्यमेव परिमा णं पूर्वमप्यासीदित्यभेदः । तथा चैकशरीरपरिमाणतैव स्यालेपचितापचितशरीरप्राप्तिः शरीरपरिंमाणत्वाभ्युपगमव्या घातादिति । अत्र चोभयोः । परिमाणयोर्नित्यत्वप्रसङ्गादिति


(१) प्रणेन सूचितो-पा० २ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४६६&oldid=141248" इत्यस्माद् प्रतिप्राप्तम्