पृष्ठम्:भामती.djvu/४६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा.२.२२]
[४५६]

स्तवत्वप्रसङ्गात् । लैकिकानामबाधेन तु तद्यवस्थायां देश त्माभिमानस्याप्यबाधेन तात्त्विकत्वे सति लोकायतमतापातेन नास्तिकत्वप्रसङ्गात् । पण्डितरूपाणं तु देयात्माभिमानस्य विचारतो बाधनं प्रपञ्चस्याप्यनैकान्तस्य तुल्यमिति । अ पि च सदसत्त्वयोः परस्परविरुइन्वेन समुच्चयाभावे विक प(९) । न च वस्तुनि विकल्पः संभवति । तस्मात्स्थाणु र्वा पुरुषो वेति ज्ञानवत् सप्तवपश्वनिर्धारणस्य फलस्य निर्धारयितुश्च प्रमातुस्तत्करणस्य प्रमाणस्य च तत्प्रमेयस्य च सप्तत्वपच्चत्वस्य सदसवसंशये साधु समर्थितं तीर्थकरण त्वदृषभेणात्मनः । निर्धारणस्य चैकान्तसवे सर्वत्र नाने कान्तवाद इत्यादी । ‘यएते सप्त ‘पदार्था” इति । शेषम तिरोचितार्थम् ॥

एवं चत्मकत्स्न्येम ॥ ३४ ॥

"एवं चेति चेन समुच्चयं द्योतयति । शरीरपरिमाणत्वे ह्यात्मनो ऽकृस्नत्वं परिच्छिन्नत्वम्, तथा चानित्यत्वं, ये चि परिच्छिन्नस्ते सर्वे ऽनित्या यथा घटादयस्तथा च त्मेति । तदेतदाद । ‘यथैकस्मिन् धर्मिणीति । इदं चा परमक्कृशत्वेन सूचितमित्याच । “शरीराणां चानवस्थित परिमाणत्वादि”ति । मनुष्यकायपरिमाणे चि जीवो न बस्तिकायं कृत्स्नं व्याघ्रमर्षत्यपत्वादित्यात्मनः कृत्स्नशरी राव्यापित्वादकार्यम्तथा च न शरीरपरिमाणत्वमिति ।


(१) विकल्प भवेत्-पा० २ ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४६४&oldid=141246" इत्यस्माद् प्रतिप्राप्तम्