पृष्ठम्:भामती.djvu/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[प्र.२ पा.२ सू-३३]
[भामती]
४५८]

नानथक्यम् । तथा च ।

स्याद्वादः सर्वथैकान्तत्यागात् किंवृत्तचिविधेः ।
सप्तभङ्गनयापेक्षा वेयाद्यविशेषकृत् ॥

किंवृत्ते प्रत्यये खल्वयं चिन्निपातविधिना(१९) सर्वथैका तत्यागात् सप्तखेकान्तेषु यो भङ्गस्तत्र यो नयस्तदपे कः सन् हेयोपादेयभेदाय स्याद्वादः कल्पते। तथायि । य दि वस्वस्येवेत्येवैकान्ततस्तत् सर्वथा सर्वदा सर्वत्र सर्वा त्मना ऽस्त्येवेति, न तत्राजिचसाभ्यां च चित्कदा चिक्कथं चित्कञ्चित् प्रवर्तेत निवर्तेत वा । प्राप्ताप्रापणय त्वात्हृयशनानुपपत्तश्च । अनैकान्तपक्षे तु क चित्कदा चित्कस्य चित्कथं चित् सवे वनोपा दाने प्रेशवतां कल्पते इति तमेनं सप्तभङ्गनयं दूष यति । "नैकस्मिन्नसंभवान्’ विभजते । "नीकस्मिन् धर्मि णि’ परमार्थसति परमार्थसत "युगपत्सदसत्वादीनां ध मण’ परस्परपरद्रवरूपाणां समावेशः संभवति । एत दुक्तं भवति । सत्यं यदस्ति वस्तुतस्तत्सर्वथा सर्वदा स र्वत्र सर्वात्मना निर्वचनीयेन रूपेणास्येव न नास्ति, यथा प्रत्यगात्मा । यत्तु क चित्कथं चित्कदा चित्केन चिदात्मना ऽस्तीत्यच्यते यथा प्रपञ्चस्तङ्वचारतो न तु परमार्थत२)- स्तस्य विचारासहत्वात ’ न च प्रत्ययमात्रं वास्तववं व्य बस्थापयति, शक्तिमरुमरीचिकादिषु रजतनयादेरेपि वा


(१) विधानात्-पा० २ ।।
(२) वस्तुत-पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४६३&oldid=141245" इत्यस्माद् प्रतिप्राप्तम्