विष्णुधर्मोत्तरपुराणम्/खण्डः ३/विषयानुक्रमणिका

विकिस्रोतः तः

अथ तृतीयखण्डः ।

१ चित्रसूत्रविधानदेवार्चानिर्माणपूजनेन देवतासान्निध्यं ततश्चाभीष्टचतुर्वर्गफलम्

२ प्रतिमास्वरूपनिश्चायकचित्रसूत्रस्यातोद्यनृत्यशास्त्रज्ञानायत्तत्वं तस्य च गीतशास्त्राधीनत्वं, गीतस्य तु संस्कृतप्राकृतापभ्रष्टादिभेदाद्बाहुल्यं तत्रापि गद्यपद्यादिभेदपूर्वकं शब्दशास्त्रानुसृतत्त्वम्

३ गायत्रोष्णिगादिच्छन्दोवर्णनम्

४ स्वयंवृचीकर्षिमित्रराजर्षिदेवतादानवगन्धर्वराक्षसयक्षकिन्नरनागवचःकथनपुरस्सरमृग्यजुरादिनवविधमन्त्रवर्णनम् ।

५ सूत्रलक्षणतच्चातुर्विध्यवाक्यार्थवाक्यपदतदर्थपंचावयवषड्विधसूत्रव्या ख्याप्रत्यक्षादित्रिविधप्रमाणाप्तलक्षणनिरुक्तभेदगणोद्गीतादिवर्णनम्

६ अधिकरणयोग-पदार्थ–हेत्वर्थोद्देश-निदेशादितन्त्रयुक्तिविवरणम्.

७ प्राकृतभाषालक्षणम् .

८ देवादिशब्दपर्यायवर्णनाध्यायः ... ... ...

९ अभिधानकोशवर्णनम्

१० मनुष्यादिपर्यायवर्णनम्

११ अभिधानकोशे कीर्त्यादिस्त्रीलिंगशब्दनिर्देशः

१२ राजादिपुंशब्दनिर्देशः

१३ जलादिनपुंसक शब्दाभिधानम् .

१४ अनुप्रासयमकरूपकश्लेषाद्यलंकारकथनम् .

१५ शाखेतिहासकाव्यमहाकाव्यानां लक्षणवर्णनम्

१६ प्रहेलिकालक्षणभेदकथनम्

१७ मन्त्रब्राह्मणकल्पपुराणकथनपुरस्सरं नाटकनाटिकाप्रकरणप्रकरणीसमवतारेहामृगादिद्वादशरूपकलक्षणकथनपुरस्सरं नायकनायिकाभेदशृङ्गारादिरसवर्णनम्

१८ गीतस्योरःकण्ठशिरःस्थानेभ्यो मन्द्रादिस्वरोत्पत्तिः, ग्रामत्रयं, सप्तस्वराः, एकविंशतिमूर्छनाः, एकोनपञ्चाशत्तानाः, वृत्तित्रयम्, श्रृंगारादिनवरसानां ग्रामविभागः, दशलक्षणा जातयश्चत्वारोऽलंकारा, अपरान्तकादिगीतानि चेतिगीतलक्षणवर्णनम्

१९ ततः सुषिरादिभेदेन चतुर्विधातोद्यस्वरतालचित्रादिवृतिप्रकरणावनद्धादिवर्णनपुरस्सरं गायकवादकादिस्थितिप्रदर्शनम्

२० नाटयनृत्तनृत्यलास्यमण्डपादिप्रदर्शनपूर्वकं देवदानवनृपतदनुजीविमुनिविप्रवणिगादिलक्षणतद्नुरूपवेशसात्विकाभिनयकटिपादाद्याश्रितरेचकचारीमहाचारीतन्मण्डलांगहारतत्करणवृत्तवृत्त्यादिवर्णनम्

२१ शय्यासनस्थानवर्णनम्

२२ स्वस्थमन्दालसक्रान्तप्रस्थालसाद्युपवेशनस्थानकादिवर्णनम्

२३ वैष्णवसमपादादिभेदेन पुंस्थानकादिवर्णनम्

२४ अङ्गवर्णनम् ।

२५ रसदृष्टितत्प्रयोगपुटकर्मतारकाकर्मसमसाचीकृतादिभेदेन दृष्टिकर्मतदनुगभूकर्मनासिकाकर्मजिह्वाधरौष्ठमर्ददन्तकर्माद्युपाङ्कर्मवर्णनम्

२६ असंयुतसंयुतादिभेदपुरस्सरं नृत्ये करविन्यासः, करकर्मलक्षणादि च

२७ वाचिकहार्याङ्गिकसात्त्विकभेदेन चतुश्प्रकारकाभिनयप्रस्तालङ्काराङ्गरचनासज्जीवादिनाट्योपकरणवर्णनम्

२८ इन्द्रियार्थाभिनयप्रकारः, इष्टानिष्टमध्यस्थभेदेन गात्रप्रह्लादनादिना चेष्टादिनिरूपणम्, प्रभातगगनरात्रिप्रदोषदिवसर्तुघनधराजलाशयदिङ्नक्षत्राद्याभिनयादिवर्णनम्

२९ जानुकटीसमस्वाभाविकोत्तुङ्गमनयुद्धप्रचारतपोरुगौत्सुक्यादिषु जानुकटीसमादिनानागतिप्रचारवर्णनम्

३० श्रृङ्गारादिनवरसप्रकथनप्रसङ्गेन श्रृङ्गाराद्धास्यस्य रौद्रात्करुणस्य । वीरादद्भुतस्य बीभत्साद्भयानकस्योत्पत्तिमभिधाय तत्तद्देवतावर्णभेदव्यञ्जनादिनिरूपणम्

३१. हासरतिशोकाद्येकोनपञ्चाशद्भावनिरूपणम्

३२ करांगुलीनां विविधविन्यासवशादोङ्काराज्झलवासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धादिरहस्यमुद्रावर्णनम्

३३ भस्मजटानन्तधर्मज्ञानवैराग्यैश्वर्यदेवीस्कन्दादिनृत्तशास्त्रमुद्रावर्णनम्

३४ नृत्तोत्पत्तितत्करणकभोगमोक्षादिफलवर्णनम्

३५ तपस्यता नारायणेनाप्सरोदर्पभंगाय चित्रकर्मणोर्वशीं निर्माय विश्वकर्मणे तत्कर्मशिक्षणं, नृत्तानुसारं चित्रेपि त्रैलोक्यानुकरणं-दृष्टिभा वांगोपांगकरविन्यासादिकरणम्, हंसादिपञ्चपुरुषलक्षणानि च

३६ चित्रसूत्रवर्णने मूर्त्यवयवप्रमाण तदनुसारेण मधक्षहंसमालव्यादिवर्णनम्

३७ चित्रकर्मण्यंगप्रत्यंगमानेन स्त्रीणां निर्माणम्

३८ चित्रकर्मणि देवतानेत्राद्यंगवर्णनम्

३९. नानावर्णानुगताः शुभाकारविहारा ऋज्वागतसाचीकृतदेहाद्यनेकोपभेदसहिताश्चित्रकर्मणो नव भेदाः

४० चित्रकर्मार्हभूमिसँस्कारकथनपूर्वकं बहुसमयस्थायिरंग (वर्ण ) निर्माणं, कनकरजतादिरंगद्रव्यकथनञ्च

४१ सत्यवैणिकादिभेदेन सलक्षणं चित्रचातुर्विध्यम्, पत्राकृतिरेखाबिन्दुवर्तनादिचित्रदोषस्थानप्रमाणादिचित्रगुणभूषणदुरासनादिचित्रनाशहेतुभूम्यादिवर्णनञ्च

४२ चित्रे देवनृपर्षिगन्धर्वदैत्यदानवादीनां सायुधानां सपरिच्छदानां निर्माणदेशविशेषानुरूपासनशयनयानवेशसरित्सागरवाहनशैलशिखर सद्वीपभूमण्डलशंखपद्मादिनिधिसचन्द्रनक्षत्ररात्रिसन्ध्यादिनिर्माणम्

४३ चित्रे श्रृंगारादिनवरसप्रदर्शनं, देवालयनृपसभयोस्तद्विमर्शः, निधिविद्याधरहनूमदादिमंगल्यचित्राणां गृहेषु यत्नाल्लेखनं स्वहस्तेनात्मगृहे चित्रलेखननिषेधचित्रदोषगुणवर्णनम्, चित्रसूत्रसमाप्तिः

४४ ब्रह्मविष्णुशङ्करचित्रनिर्माणनियमवर्णनम्

४५ विष्णुपूजायोग्यपद्मानिर्माणवर्णनम्

४६ अरूपस्यापि देवस्य विकृतिवशात्साकारता, तत्र च ब्रह्मणः सहेतुकं चतुर्वक्त्रतादिनिरूपणम्

४७ विष्णुरूपनिर्माणे चतुर्बाहूनाञ्चतुर्दिक्त्वं, चतुर्वक्त्राणाञ्च बलज्ञानैश्वर्यशक्तिरूपता, बलस्यापि वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धता, वासुदेवस्य प्रतिवक्त्रं सूर्यचन्द्ररूपं करद्वयम्, संकर्षणादिरूपाणामपि मुसललाङ्गलाद्यायुधतादिवर्णनम्

४८ महादेवस्य सद्योजात वामदेवादिभेदेन पञ्चवक्त्राणि प्रतिवक्त्रं सोमसूर्याग्निनेत्रत्रयत्वम्, भूम्यादितत्वानि, विशुद्धज्ञानवैराग्यादीनामादर्शादिरूपता

४९ नासत्यरूपनिर्माणम्

५० शक्रशचीरूपनिर्माणं सहेतुकम्

५१ सहेतुकं यमरूपनिरूपणं तस्य संकर्षणरूपता, तद्वाहनमहिषस्य मोहरूपत्वं धूमोर्णास्वरूपं चित्रगुप्तस्वरूपकथनादि च

५२ सशक्तिकसायुधसवाहनवरुणस्वरूपं, तद्दक्षिणभागे मकरवाहनगङ्गास्वरूपम्, वामभागे सचामरकूर्मस्थयमुनास्वरूपम्, वरुणस्य प्रद्युम्नता तद्भार्याया रतिरूपतादिकथनञ्च

५३ धनदस्वरूपनिर्माणम्, तस्य वामांगे ऋद्धिः, शंखपद्मनिध्यादि तत्पार्श्वे,

५४ गरुडरूपनिर्माणम्

५५ गौरीशप्रतिकृतिरचनम्

५६ स्वाहासहिताग्निमूर्तिनिर्माणं चतुर्वेदरूपिशुकादिचित्रसहितम्

५७ विरूपाक्षरूपनिर्माणं सनिनृत्यादि

५८ आकाशवर्णस्य वायोः ससक्तिकस्य निर्माणम्

५९ भैरवमहाकालयोः स्वरूपनिर्माणप्रकारः

६० एकचक्रद्विबाहुगदाचक्रधरविष्णुरूपमपरम्

६१ शुक्लवर्णचतुर्भुजरत्नसस्यौषधिपद्महस्तादिभूदेवीस्वरूपनिर्माणम्

६२ नीलोत्पलाभाम्बरयुतमाकाशस्वरूपम्

६३ ब्रह्मसावित्रीस्वरूपयोर्विशेषः

६४ ध्यातुः सर्वार्थसाधकं सरस्वतीरूपनिर्माणम्

६५ अनन्त ( शेष ) रूपनिरूपणम्

६६ जयविजयाजयन्त्यपराजितादेवीसहितस्य महादेववत्तुम्बुरोर्निर्माणम्

६७ प्रकारद्वयेन पिंगलातिपिंगलगणयुक्तस्य रेवन्तादिचतुष्पुत्रैश्चतसृभिः पत्नीभिश्च सहितस्य रवे रूपनिर्माणम्

६८ सितकुमुदहस्तस्य कान्तिशोभाभ्यां भार्याभ्यां सहितस्याश्विन्याद्यष्टाविंशतिभार्याभिर्वा सहितस्य चन्द्रमसो निर्माणम्

६९ सायुधसवाहनभौमादिग्रहनिर्माणम्

७० वर्त्तमानभाविष्यमनुरूपनिर्माणम्

७१ स्कन्दविशाखगुहभद्रकालीब्रह्मगणेशविश्वकर्मरूपनिर्माणम्

७२ धरादिवसूनां विष्ण्विन्द्रवरुणादीनाञ्च रूपवर्णनम्

७३ कश्यपादितदनुकाष्ठादीनां ध्रुवागस्त्यभृगुधनदाद्यनेकदेवानां निर्माणम्

७४ लिङ्गरूपनिर्माणम्

७५ व्योमरूपनिर्माणम्

७६ बदरीवृक्षमनु नरनारायणरूपनिर्माणम्

७७ कीर्त्यादिचतुर्दशभार्यायुतधर्मरूपनिर्माणम्

७८ प्रकारत्रयेण नृसिंहमूर्तिनिर्माणम्

७९ अनैश्वर्यरूपिहिरण्याक्षशिरच्छेदोद्यतस्य धरणीदेवीसनाथस्यैश्वर्यरूपनृवराहस्य निर्माणम्

८० हयग्रीवरूपनिर्माणम् ...

८१ शेषशायिरूपनिर्माणम्

८२ विष्णो: पार्श्वे पृथक् च लक्ष्मीचित्रनिर्माणप्रकार. ..

८३ हरेर्विश्वरूपवर्णनम्

८४ ऐडूकरूपनिर्माणम्

८५ वासुदेवरूपनिर्माणे सायुधसपार्षदसशक्तिकस्य विष्णोश्चतुर्मुखादिभेदेन रूपनिर्माणं तथा भार्गवरामदाशरथिरामादि (देवोद्यान ) मूर्तिनिर्माणम्

८६ हिमवदाद्यभिधप्रासादवर्णनं तत्र च सर्वतोभद्र+केशवादिमूर्ति स्थापनम्

८७ मण्डपद्वारशिखरादियुक्तप्रासादे पूर्वादिक्रमेण वासुदेवसङ्कर्षणादि मूर्तिस्थापनम्

८८ चतु:षष्टिपदे देवतायतने (सामान्यप्रासादे) द्वारप्रतिमापिण्डिकाकटिवसुधामंजरीगर्भद्वारभित्ति वसुधासञ्चरसोपानादिप्रमाणवर्णनम्

८९ देवालयार्थं दारुपरीक्षणम्

९० दारुपरीक्षोक्तविधिवच्छैले दैवज्ञ पुरोहिताभ्यां देवार्चार्हशिलापरीक्षणं, शिलानामुत्तममध्यमनिकृष्टतादिभेदेन तासां फलानि पाकेन तासां दार्ढ्यकरणञ्च

९१ ब्राह्मणादजातिभेदेन मृदमानीय ब्राह्मणादिभिर्देवप्रासादार्थामिष्टकाकरणम्

९२ बिन्दुककपित्थाम्रशाल्मलीपुष्पादिभिर्द्रव्यैर्वज्रलेपकरणप्रकाराः

९३ सत्ययुगे देवानां प्रत्यक्षपूजनं त्रेताद्वापरयोः प्रत्यक्षपूजा प्रतिमासु च, तत्रापि त्रेतायुगे गृहे द्वापर चारण्ये कलौ च देवायतननिर्मितिर्नगरेषु समारब्धा, भूमिदानं विधायेव देवायतनप्रतिष्ठा कार्या, देवालययोग्यभूमिः

९४ ब्राह्मणादिवर्णोक्तमृदि भूशोधनपुरस्सरं शल्योद्धारादि विधाय श्री-विष्णुवास्तुदेवादिपूजनं कार्यम्, ऐशान्यां शिलां विन्यस्य प्रादक्षिण्येन पुनस्तन्न्यासं समाचरेत्। तदहरेव सूत्रन्यासनन्दादिशिलार्चनं विधाय चित्रकर्म विधेयं विष्णवादिप्रासादे गरुडादेषुश्चिद्धान्यपि कर्तव्यानि.

९५ वास्तुपुरुषे शल्यज्ञानं, शल्यं विहाय वास्तुदेवायतनं कर्तव्यम्, देवायतनदीक्षणादिभागेषु देवताकोशभवनादि, धनशल्ये लब्धे वृद्धिः .

९६ वैष्णवादियुगेष्वाश्विन्यादिनक्षत्रेषु संवत्सरादिषु वर्षेषु वसन्ताद्यृतुषु माघादिमासेषु सूर्यादिवारेषु प्रतिपदादितिथिषु शकुनादिकरणेषु मेषादिलग्नेषु सूर्यादिहोरासु प्रतिष्ठाफलानि

९७ प्रतिष्ठाविधिकथने यजमानस्यर्त्विग्भिः सह दीक्षाग्रहणं स्वस्तिवाचनपूर्वकं प्रतिसरकंकणबन्धनमांसमद्यादित्यागहविष्याशनादिनियमवर्णनम्

९८ विधिवन्निर्मितप्रासादेऽधिवासनस्थण्डिलपश्चिमादिभागेषु कल्पकादिप्रवेशपुरस्सरं कलशस्थापनतोरणन्यासध्वजवितानघटिप्रतीहारस्थापनघण्टादर्पणादिना सुसज्जीकरणं रक्षोघ्नमन्त्रैर्यज्ञरक्षाकरणञ्च

९९ पञ्चगव्यसंस्कारः

१०० अर्चाशौचविधिवर्णनम्

१०१ अधिवासनवर्णनम्

१०२ समन्त्रप्रतीकं जीवाद्यधिवासनविधिवर्णनम्

१०३ नासत्यादिदेवानामावाहनानि

१०४ ब्रह्मादिदेवानामावाहनार्घ्यपाद्यधूपादिमन्त्रकथनम्

१०५ लोकवृषशूलनन्दीश्वराद्यावाहनम्

१०६ श्रीविष्ण्वनेकावतारादिदेवानां युधिष्ठिरादिपाण्डवानां याज्ञसेनीसीता देवकीयशोदारुक्मिणीप्रभृतीनामावाहनादिवर्णनम्

१०७ श्रीवासुदेवविबोधनमन्त्राः

१०८ व्यक्ताव्यक्तमूर्तेर्विष्णोर्ध्यानसौकर्याय भोगमोक्षहेतवे च मूर्तिकल्पनावाहने

१०९ होमविधिवर्णनम्

११० श्रीभगवद्विबोधनमन्त्रवर्णनम्

१११ बृहत्स्नपनद्रव्यमन्त्रमाहात्म्यवर्णनम्

११२ गन्धानुलेपनतालवृन्तनिवेदनादि-(भोगदान )-वर्णनम्

११३ मधुपर्कनिवेदनम्

११४ श्रीविष्णवेर्हणानिवेदनपुरस्सरं भक्ष्यभोज्यादि-(इज्या )-निवेदनम्

११५ शङ्करगीतोक्तविधिना सात्त्वतेज्यावर्णनम्

११६ तोरणोद्धारविधिवर्णनम् ... .

११७ तत्तद्देवतातिथिषु प्रथमादिपञ्चमदिवसपर्यन्तं विनायकग्रहर्क्षनागप्रमथ ब्राह्मणपूजनानि षष्ठेऽह्नि च बृहत्स्नपनं कर्तव्यम् । तत्र सर्वेषां नागरिकाणां राज्ञा सह महना वाद्यघोषेण नृत्यगीतादिमंगलैस्तुतिभिश्चानुगमनं निमित्तदर्शनञ्च

११८ धर्मार्थकाममोक्षादिकामनानुसारेणानिरुद्धसंकर्षणप्रद्युम्नवासुदेवाद्यर्चनानि

११९ समुद्रपोतयात्रानद्युत्तारविद्यारम्भादिकामानुसारं मत्स्यवराहहयग्रीवादिपूजनम् ।

१२० हयग्रीवादिदेवानां पूजाकालनिर्णय:

१२१ पुष्करप्रयागकालञ्जरशक्रतीर्थादिषु ब्रह्मयोगशायिमहादेवशतक्रत्वादिदेवपूजननियमः .. . १२२ विष्णोर्वासुदेवादिनामसु मोक्षादिदातृशक्तिवर्णनम्

१२३ पूर्वादिदिक्परत्वेन क्षेमादिकामपरत्वेन च विष्णोश्चक्र्यादिनामस्मरणकीर्त्तनादिनाभीष्टसिद्धिः

१२४ चैत्रादिमासपरत्वेन कृत्तिकादिनक्षत्रपरत्वेन च विष्ण्वादिनामस्मरणफलानि

१२५ अर्जुनानुरोधेन पुष्करादिक्षेत्रेषु पुण्डरीकाक्षादिपञ्चपञ्चाशन्नामकीर्तनादिना पापक्षयपुरस्सरं महत्फलम्

१२६ अष्टपत्रकमलकर्णिकायां ब्रह्मपूजनं पूर्वादिपत्रेषु च ऋगादिपूजनविधानम्

१२७ चैत्रशुलप्रतिपदादौ ब्रह्मादित्रिदेवपूजनविधानम्

१२८ चैत्रशुक्लप्रतिपदि स्थले जले वा विष्णुपूजनेन सर्वपापक्षयमोक्षप्राप्तिः

१२९ अग्नीषोमात्मकप्रकृतिपुरुषयोर्लक्ष्मीवासुदेत्वं, चैत्रशुक्लप्रतिपदि वह्नेर्लक्ष्म्याश्च पूजनादिनियमाः

१३० नासत्यपूजाचक्षुर्व्रतप्रतिपादनम्

१३१ चैत्रशुक्लद्वितीयायां बालेन्दुव्रतवर्णनम्

१३२ अशून्यशयनद्वितीयाव्रतम्

१३३ ज्येष्ठशुक्लतृतीयायां त्रिविक्रमव्रतम्

१३४ अस्यामेव तिथौ द्वितीयं त्रैविक्रमव्रतम्

१३५ अस्यामेव तिथौ तृतीयं त्रैविक्रमव्रतम्

१३६ वाय्वर्कचन्द्रदेहस्य विष्णोरुक्त-( ज्येष्ठशुक्लतृतीयायां) तिथौ व्रताचरणपूर्वकपूजनात्स्वर्गलोके यथेष्टसुखप्राप्तिः

१३७ वह्निसूर्यसोमवरुणरूपिविष्णोश्चतुर्मूर्तिव्रतवर्णनम्

१३८ इन्द्रयमवरुणकुबेरचतुर्मूर्तिव्रतवर्णनम्

१३९ विष्णुभूमिनभोब्रह्मचतुर्मूर्तिव्रताभिधानम्...

१४० बलज्ञानैश्वर्यशक्तिरूपिचतुर्मूर्तिव्रतवर्णनम्. - -

१४१ पञ्चमचतुर्मूर्तिकल्पे वेदव्रतकथनम्

१४२ चैत्रशुक्लचतुर्थ्यां वासुदेवस्य वैशाखे सङ्कर्षणस्य ज्येष्ठे प्रद्युम्नस्याषाढेऽनिरुद्धस्य चार्चनं विधाय योग्यब्राह्मणाय तत्तद्व्रतोक्तदक्षिणादिदानम्

१४३ सप्तमचतुर्मूर्तिकल्पनेग्निव्रतवर्णनम्

१४४ अष्टमचतुर्मूर्तिकल्पे चतुर्युगमूर्तिवर्णनम्

१४५ श्रावणादिचतुर्मासेषु विष्णुरूपिचतुःसागरचिह्नपूर्णकुम्भपूजनहवनादिविधानम्

१४६ वासुदेवादिचतुर्मूर्तेर्गरुडमकरादिचिह्नसहितस्थ पूजनम्

१४७ ईशानवह्निविरूपाक्षवायुरूपाणि निर्माय्य चैत्रशुक्लप्रतिपदि भौमनादे यताटाकजलस्नानदधितिलयवघृतहोमादिप्रकारेण व्रतवर्णनम्

१४८ शंखचक्रगदापद्मानां वासुदेवानिरुद्धादिचतुर्देवात्मकानां श्रावणादिचतुर्मासेषु बहिःस्नानभक्तभोजनादिनियमपुरस्सरमर्चनम्

१४९ वासन्तिकविषुवद्दिने त्रिरात्रोपवासपुरस्सरं यथाशक्ति वासुदेवार्चनं विधाय पुरो मासत्रयं च नित्यार्चनफलाहारादिविधिं कृत्वा वासन्तिक विषुवद्दिने व्रतं समापयेत्

१५० पूर्वोक्त ( १४९ अध्यायोक्त ) व्रते विष्णोः स्थानेऽनंतपूजनं विधाय द्वितीयादिषु महीगगनवेधसामेकवर्षपर्यन्तं व्रतमाचरेच्चेद्धनरूपसुखादिलाभः

१५१ नरनारायणहयहंसादिरूपचतुर्मूर्तिव्रतवर्णनम् समाप्तं चतुर्मूर्तिव्रतम् ॥ ।

अथ पंचमूर्तिव्रतम्

१५२ चैत्रशुक्लपंचम्यां पृथिव्यादिपंचभूतात्मकस्य विष्णोः शुक्लादिवर्णमण्डलेषु तत्तद्वर्णगन्धपुष्पादिभिरर्चनम्

१५३ वह्न्यर्कादिरूपिसंवत्सरपरिवत्सरादीनां सफलव्रतविधिवर्णनम्

१५४ सविधिलक्ष्मीव्रतवर्णनम्

१५५ पंचमूर्तिव्रते शंखचक्रगदापद्मपूजनहवनादि ....

१५६ वसंताद्यृतुषु मधुमाधवादिपूजनात्मकषण्मूर्तिव्रतवर्णनम्....

१५७ सप्तमूर्तिव्रते सुभास्वरादिपितृव्रतवर्णनम्

१५८ चैत्रमासादारभ्य कृष्णपक्षे प्रतिदिनं रुक्मभौमादिपातालव्रतवर्णनम्

१५९ चैत्रशुक्लपक्षादारभ्य प्रत्यहं सप्ताहपर्यन्तं जम्बूद्वीपादिसप्तद्वीपवर्णनम्

१६० चैत्रशुक्लपक्षादारभ्य लवणादिसप्तसमुद्रव्रतवर्णनम्

१६१ महेंद्रादिसप्तकुलपर्वतपूजनविधानम् ।

१६२ सप्तव्याहृतिसप्तलोकव्रतवर्णनम्

१६३ ह्लादिन्यादिनदीव्रतवर्णनम्

१६४ सारस्वतव्रतवर्णनम्

१६५ मोक्षप्राप्तिफलप्रदं सप्तर्षिव्रतकथनम्

१६६ चैत्रशुक्लसप्तम्यां मरुद्व्रतविधानम्

१६७ मरुद्व्रतवर्णने गोपतिपूजनम्, तत्र चाष्टदलकमलकर्णिकायां विभावसुं संस्थाप्यर्तुकारिकादिगन्धर्वादिपूजनविधानम्

१६८ वसन्ताद्यृत्वनुसारं सूर्यानुचरधात्रादिदेववर्णनम्

१६९ अष्टदलकमले भास्करस्य तदंगदेवानाञ्च पूजनम्

१७० रक्तसप्तमीव्रतवर्णनप्रसंगेन सांगदेवभास्करपूजनम्

१७१ संवत्सरपर्यन्तमुक्तविधिना सप्तमीव्रतकरणेन सूर्यप्रसादात्सर्वाभीष्टसिद्धिः

१७२ ब्रह्मचर्यादिनियमपालनपुरस्सरमष्टम्यामष्टवसुपूजामाहात्म्यम्

१७३ सोमाष्टम्यां महेश्वरव्रतपूजोपवासहवनादिकरणफलम्

१७४ हिमवदादिनवशैलराजानां भद्रादिनववर्षाणाञ्च नवम्यां पूजनम्

१७५ भद्रकालीव्रतपूजाविधानम्

१७६ दशम्यां क्रत्वादिविश्वेदेवव्रतवर्णनं समाहात्म्यम्

१७७ अङ्गिरोव्रतवर्णनम्

१७८ धर्मव्रतवर्णनम्

१७९ मार्गशीर्षमासमारभ्याऽऽसंवत्सरमेकादश्यां भद्रप्रदरुद्रव्रतवर्णनम्

१८० मार्गाकृष्णद्वादशीषु संवत्सरपर्यन्तं भृगुव्रतवर्णनम्

१८१ मार्गशीर्षद्वादश्यां वत्सरपर्यन्तं साध्यव्रतवर्णनम्

१८२ मार्गशुक्लद्वादश्यां धातादिद्वादशादित्यव्रतवर्णनम्

१८३ वैशाखत्रयोदश्यां कामदेवव्रतम्

१८४ फाल्गुनशुक्लद्वादशीतो वत्सरपर्यन्त शुक्लत्रयोदश्यां धनव्रतम्

१८५ ज्येष्ठशुक्लपक्षीयचतुर्दश्यां वायुलोकप्रदं वार्षिकव्रतम्

१८६ पौषमासिककृष्णचतुर्दशीषु वत्सरपर्यन्तं विरूपाक्षव्रतम्

१८७ कृष्णचतुर्दश्यां यमव्रतम्

१८८ फाल्गुनशुक्लपक्षचतुर्दश्यां शिवव्रतम्

१८९ चैत्रशुक्लपक्षादारभ्य वर्षपर्यन्तं प्रतिपञ्चदशीषु श्राद्धरूपपितृव्रतम्

१९० चैत्रकृष्णपञ्चदशीतो वर्षपर्यन्तं वह्निपूजनहवनादिकम्

१९१ अमावास्यायां चन्द्रसूर्यव्रतवर्णनम्

१९२ कार्त्तिकात्प्रभृति प्रतिमासं कृत्तिकारोहिण्यादिनक्षत्रयुक्तचन्द्रमःपूजनादिवर्णनम्

१९३ कार्तिकपूर्णिमायां षोडशदले पद्मे कर्णिकायां चन्द्रस्य केसरेष्वष्टा विंशतिनक्षत्राणां पत्रेषु च तिथिदेवतानां सचन्द्रिकाणां पूजनविधिः

१९४ प्रोष्ठपदपूर्णिमायां वरुणव्रतवर्णनम्

१९५ आश्वयुक्पूर्णिमायां शक्रव्रतवर्णनम्

१९६ आश्वयुक्पूर्णिमायां शक्रव्रतम्

१९७ ब्रह्मकूर्च-(पञ्चगव्य) वर्णनम्

१९८ पूर्णिमामावास्यासु द्वादशवर्षपर्यन्तं महाव्रतम्

१९९ तिर्यग्योनिम्लेच्छदेशजन्मनिवारकं मेषादिसंक्रान्तिषु परशुरामकृष्णादिव्रतम्

२०० इष्टजात्यवाप्तिव्रतवर्णनम्

२०१ सत्कुलावाप्तिव्रतवर्णनम्

२०२ रूपावाप्तिव्रतवर्णनम्

२०३ इह लावण्यमदमन्ते च स्वर्गप्राप्तिकरं व्रतम्

२०४ सौभाग्यविधायकव्रतम्

२०५ आश्वयुक्प्रतिपदमारभ्यमासपर्यन्तमारोग्यसम्पदादिवर्द्धकव्रतविधानम्

२०६ ज्ञानबुद्धिविवर्द्धनं वैशाखमासव्रतम्

२०७ विद्यावाप्तिव्रतवर्णनम्

२०८ शीलप्राप्तिव्रतवर्णनम्

२०९ धर्मप्राप्तिकरं श्रावणमासव्रतम्

२१० धनप्राप्तिकरं सङ्कर्षणदेवव्रतम्

२११ लक्ष्मीप्राप्तिकरं ज्येष्ठमासव्रतम्

२१२ भोगावाप्तिकरमाषाढमासव्रतम्

२१३ जयप्राप्तिविधायकं कार्तिकमासव्रतम्

२१४ कार्तिकीपूर्णमासीतः श्रावणीपर्यन्तं नृसिंहादिदेवपूजनव्रतविधानम्

२१५ फाल्गुनाद्याश्वयुक्छुक्लैकादशीषु विधिवत्कृष्णकेशवादिव्रतकरणादिह लोके श्रेष्ठगतिमुत्क्रान्तिसमये च श्रीकृष्णस्मरणमाप्नोति जनः

२१६ फाल्गुनपूर्णमायां लक्ष्मीनारायणाविन्दुरात्रिरूपिणावभ्यर्च्य चैत्रवैशाखज्येष्ठमासेषु च तथैवाभ्यर्च्यैकं पारणम्। आषाढश्रावणभाद्रपदाश्विनमासेषु श्रिया सह श्रीधरं सम्पूज्य चन्द्रमसः पूजनेन द्वितीयं पारणम् ॥ कार्त्तिकादिमासेषु केशवमर्चयित्वा भूमिचन्द्रमसोः पूजनेन तृतीयं पारणम् । एतत्पारणत्रये प्रथमपारणे पञ्चगव्यप्राशनं, द्वितीये कुशोदकं, तृतीये सूर्यांशुतप्तञ्जलमिति नियमेन लक्ष्मीनारायणौ सम्पूज्य नरो नैष्टैर्वियुज्यतेऽन्तकाले लभते च देवस्मृतिं मुक्तिञ्च तत इति

२१७ चैत्रकृष्णाष्टम्यामुपवासपुरस्सरं कृष्णदेवक्यौ समर्च्य वैशाखज्येष्ठयोस्त्रिमासिकपारणवृतस्नपनादिविधानेन नरस्सन्तानयुक्सदा स्यात्

२१८ हरिशयनप्रबोधनयोर्मध्ये दशाहव्रतासिधाराव्रतनिरूपणम्

२१९ भाद्रशुक्लद्वादश्यां प्रारभ्य यावद्वत्सरं द्वादशीष्वनंतव्रतवर्णनम्।

२२० पौषशुक्लद्धादशीतो वर्षपयन्तं प्रतिद्वादशीषु जनार्द्दनार्चनदानगोमूत्रप्राशनादिविधानम्

२२१ चैत्रशुक्लप्रतिपदादौ ब्रह्मादिदेवानां सहेतुफलकं पूजनम्

२२२ रोचेषु मासोपवासफलनिरूपणम्

२२३ तत्तन्नक्षत्रेषु तत्तद्देवादिपूजनवर्णनम्

२२४ अष्टावक्रदिक्संवादे तया स्त्रीस्वभावादिवर्णनं भार्गवेण मुनिनाऽष्टावक्राय स्वसुताया दिशो दानञ्च

२२५ पुरुषसूक्ताविधानेन संवत्सरपर्यन्तं हंसस्वरूपजनार्दनपूजनव्रतम्

२२६ कृतयुगास्यान्ते दाम्पत्यव्यवहारप्रवृत्तेर्लोभद्वेषादिदोषाकुले लोके हंसरूपिनारायणेन मुन्यनुरोधेन ज्ञानोपदेशकरणप्रतिज्ञातम्

अथ हंसगीता ।

२२७ वर्णधर्मवर्णनम्

२२८ ब्रह्मचर्यपालनपुरस्सरं वेदस्वीकरणादन्वामरणाद्गुरुकुले वासो गृहाश्रमस्वीकृतिर्वा

२२९ गृहस्थधर्मवर्णनम्

२३० भक्ष्याभक्ष्यवर्णनम्

२३१ द्रव्यशुद्धिवर्णनप्रसङ्गे मलमद्यादीनां परिगणनम्

२३२ आशौचविधिवर्णनम्

२३३ हस्ते दैवादितीर्थानि जपादिकाले मनःप्रणिधानमग्निकार्यादावन्तर्जान्वादिनियमपुरस्सरमाचारनिरूपणम्

२३४ महापातकोपपातकादिर्निर्देशपुरस्सरं प्रायश्चित्तवर्णनम्

२३५ रहस्यप्रायश्चित्तनिर्देशः

२३६ पापनाशकप्राजापत्यादिकृच्छ्र्वर्णनम्

२३७ दानतपोवृद्धसेवादिकर्मद्वारा भोगितेजस्विप्राज्ञादिफलकथनम्

२३८ निधनसूचकारिष्टयोगवर्णनम्

२३९ अज्ञानदोषाज्ञानफलानि

२४० पापफलदुःखवर्णनम्

२४१ कामासक्तनिन्दाधर्मार्थपूर्वककामसेवनेन सुखम्।

२४२ चञ्चलं लक्ष्मीस्वभावं निश्चित्य तत्प्राप्तौ न हृष्येत्

२४३ मानदोषवर्णनम् ।

२४४ मददोषवर्णनम्।

२४५ लोभदोषवर्णनम्

२४६ क्रोधदोषवर्णनम्

२४७ नास्तिक्यस्य गुरुतरपापवर्णनम्

२४८ अहङ्कारस्य सर्वनाशकत्वम्

२४९ शौचवर्णनम्

२५० अशौचदोषा:

२५१ अनृतदोषवर्णनम्

२५२ हिंसादोषकथनम्

२५३ कायवाङ्मनोजनितपापफलनिर्देशवर्णनम्

२५४ ज्ञानमहत्त्ववर्णनम्

२५५ धर्मप्रशंसावर्णनम्

२५६ गुरुशुश्रूषामाहात्म्यम्

२५७ स्वाध्यायप्रशंसा

२५८ ब्रह्मचर्यप्रशंसावर्णनम्

२५९ सन्तानप्रशंसा

२६० कीर्तिप्रशंसावर्णनम्

२६१ यशःप्रशंसावर्णनम्

२६२ यज्ञप्रशंसावर्णनम्

२६३ शीलप्रशंसावर्णनम्

२६४ दम(जितेन्द्रियत्व) प्रशंसनम्

२६५ सत्यप्रशंसावर्णनम्

२६६ तपःप्रशंसावर्णनम्

२६७ शूरशौर्यवर्णनम्

२६८ अहिंसागुणहिंसादोषवर्णने

२६९ क्षमागुणवर्णनम्

२७० कृतज्ञता ( आनृशंस्य ) गुणवर्णनम्

२७१ आचारगुणवर्णनम्

२७२ शौचप्रशंसा

२७३ तीर्थानुसरणप्रशंसनम्

२७४ उपवासप्रशंसावर्णनम्

२७५ मनःशौचनिरूपणम् .

२७६ श्रद्धावर्णनम्

२७७ स्नानमाहात्म्यवर्णनम्

२७८ जपप्रशंसावर्णनम्

२७९ जलान्तर्जपमाहात्म्यवर्णनम्

२८० प्राणायाममाहात्म्यवर्णनम्

२८१ प्रत्याहारवर्णनम्

२८२ धारणानिरूपणम्

२८३ ध्यानवर्णनम्

२८४ समाधिनिरूपणं सफलम्

२८५ व्यवसायवर्णनम्

२८६ संकल्पवर्णनम्

२८७ होमविधिवर्णनम्

२८८ देवपितृपूजाफलवर्णनम्

२८९ अतिथिपूजामहत्त्वकथनम्

२९० ब्राह्मणमहत्त्ववर्णनपुरस्सरं तच्छुश्रूषणफलम्

२९२ दयामहत्त्ववर्णनम्

२९३ दाक्षिण्यनिरूपणम्

२९४ प्रियंवदप्रशंसा

२९५ आलस्यदोषप्रकटनपुरस्सरं यत्नस्य कार्यसाधकतावर्णनम्

२९६ उदकमहत्त्वप्रदर्शनपुरस्सरं तडागादिनिर्माणफलम्

२९७ वृक्षारोपणपुष्पफलारामादिनिर्माणकर्तॄणां तत्तलोके सुखनिवासनिरूपणम्

२९८ प्रपानिर्माणतज्जलाभ्यां पथिकतृप्तिजनितानि प्रपाकर्त्रुपचारकर्त्रो: फलानि

२९९ तामसादिभेदेन पुण्यफलोपदेशः, शुक्लकृष्णशबलादिभेदेन धनविचारश्च

३०० दानकालसम्प्रदानफलादिकथनम्

३०१ प्रतिग्राह्यपदार्थप्रतिग्रहसमयतद्देवतादिवर्णनम्

३०२ अभयप्रदानप्रशंसावर्णनम्

३०३ वेदोपवेदवेदाङ्गधर्मशास्त्राद्यध्यापनस्य दुस्सङ्गनिवारणस्य च फलम्

३०४ कन्यादानफलम्

३०५ आरामजलाशयदेवालयादिविशिष्टोपकारकभूमेर्विविधान्नरत्नाकरभुवश्च दाने फलानि

३०६ गोप्रदानक्षीरपरमान्नादिफलनिरूपणम्

३०७ घृतधेनुकल्पवर्णनम् .

३०८ तिलधेनुविधिदानवर्णनम्

३०९ जलधेनुविधिदानवर्णनम

३१० सुवर्णरत्नादिविधिनिरूपणम्

३११ आसनशय्यावितानच्छत्रोपानद्रथादिदानफलवर्णनम्

३१२ नृवाहशिबिकादासदास्यादिदानमाहात्म्यम् .

३१३ रूपलावण्यधनसौभाग्यादिप्रदक्षेोमकार्पासाविकादिवस्त्रदानवर्णनम्

३१४ सूर्यगन्धर्वशक्रलोकादिप्रापकरक्तशालिसुगन्धकलमादिधान्यदानवर्णनम्

३१५ प्राणानामन्नगतत्वात्सर्वेषामपि जीवानामन्नाधिकारित्वादविशेषेणान्नदानस्य माहात्म्यं तत्रापि भोजने ब्राह्मणान्नगुणबाहुल्यम्

३१६ पात्रविशेषेण दानविशेषफलवर्णनम्

३१७ कालविशेषे दानविशेषफलवर्णनम्

३१८ सदानफलं नक्षत्रव्रतवर्णनम्

३१९ चैत्रादिपूर्णिमासु द्वादशीषु च व्रतोपवासदानादिफलवर्णनम्

३२० चैत्रपंचदश्यामुपवासचित्रवस्त्रदानादिपुरस्सरं नक्तैकभक्तादिनियमपालनपूर्वकं मासव्रतविधानम्

३२१ गुर्वतिथिपूजनतपश्चरणादिना यमकुबेरादित्यादिलोकेषु प्रतिष्ठासुखादिप्राप्तितत्तल्लोकानन्दानुभवादिवर्णनम्

३२२ पातिव्रत्यादिस्त्रीधर्मनिरूपणम्

३२३ वर्णानां स्वेस्वे धर्मे स्थापनादिराजधर्मनिरूपणम्

३२४ कुलश्रेण्याद्यष्टाधिकृतगणनियोगपुरस्सरं विद्वद्ब्राह्मणै: सह राज्ञो व्यवहारदर्शनवर्णनम्

३२५ विशुद्धागमपूर्वकस्य भूम्यादिभोगस्य प्रामाण्यवर्णनम्

३२६ व्यवहारेषु पौरुषदिव्ययोर्निर्णययोर्लिखितसाक्षिभेदेन द्विविधपौरुषेऽपि राजसाक्षिकससाक्षिकस्वहस्तलिखितभेदैस्त्रैविध्यं तत्र स्थावराणां लेख्येनैव सिद्धिर्लेख्यस्य सोपध्ये दिव्याद्यैर्व्यवस्था

३२७ कृताकृतभेदेन साक्षिणामेकादशविधता, पूर्वपक्षिण: साक्षिषु पूर्वं प्रश्नाः, साक्षिभेदसूचिसाक्षिणोर्निषेधः, नृपतिशिल्पिश्रोत्रियादीनां साक्ष्यनिषेधः, आप्तानां सर्ववर्णेषु साक्षित्वम् देवद्विजादिसन्निधावुदङ्मुखेन पूर्वाह्णे सशौचं साक्षिग्रहणम्, साक्ष्यारम्भे ब्राह्मणादीनां सत्यादिना शपनम्

३२८ कोशधटादिभेदेन दिव्यानामष्टविधता, तत्र कोशस्याशिरस्कता, विप्रवर्ज्यं वर्णिनां कोशदानम्, देशकालावनुसृत्य दिव्यदानम्, राज्ञा स्वदेशात्कण्टकानां निस्सारणं कर्तव्यम्, दिव्यार्हद्विजकथनम्, तुलायोग्यदारु तत्प्रमाणनिर्माणप्रकारतदुपवेशनादिपुरस्सरं तदुपविष्टस्य शुद्धिज्ञानम्, वह्नितोयादादिव्यानां विधानप्रकारः

३२९ ब्राह्मणादिवर्णानामष्टौ विवाहा: कन्यादोषप्रच्छादकारोपकयोर्दण्डौ, ज्ञातिबलादिदृप्तभर्त्रतिचारिण्याः कठोरप्राणदण्डः, भार्याया व्यभिचारे दण्डः, एकवराय कन्यां दत्वाऽन्यस्मै दात्रे विक्तचतुर्थांशदण्डो राज्ञा देयः । ऋतौ भार्यामगच्छतो भर्तुर्भर्त्राहूताया अगच्छन्त्या भार्यायाश्च दण्डः। ऋतुमत्या भर्त्रेऽप्रतिपादिताया वर्षत्रयात्स्वयं विवाहाधिकारः

३३० औरसादिद्वादशविधपुत्त्राणां पितृरिक्थाधिकारः, प्रतिलोमजानां जडान्धादीनाञ्च भरणमात्रं, पतितानामनधिकारः, क्रमागतभूम्यादौ पितापुत्रयोस्तुल्याधिकारः, पित्रूर्ध्वं विभागे मातापि समांशभागिनी, ब्राह्मणादीनां क्षत्त्रियादिपुत्राणामंशविभागः, अपुत्रधानभाजां निर्देशः, स्त्रीधनन्तदधिकारिनिरूपणञ्च

३३१ ऋणादानप्रसंगे चोत्तमर्णायाधमर्णेन धनं सवृद्ध्यवृद्धि वा यथानियमं देयम्, दैवराजदोषादृते चाधिभोक्त्रा सवृद्धिराधिर्देयः, एकस्याधिमन्यस्मै दातुः प्राणदण्डः, पश्वादिचेतनाधौ नष्टेऽपि धनिनोऽक्षतिः, हिरण्यपश्वादिषु वृद्धिनियमः, त्रिपुरुषपर्यन्तमृणदानम्, प्रातिभाव्ये ऋणदानव्यवस्था, अशक्तौ कर्मकरणम्,

३३२ निक्षेपरक्षावर्णनेन याचितान्वाहितादीनामपि गतार्थता

३३३ सम्भूयसमुत्थाने क्षयव्ययवृद्ध्यनुसारमंशकल्पना

३३४ कालदेशकर्मावधिककर्मकरभृतिदानादिनियमः

३३५ क्रयविक्रयनियमनिर्णयः

३३६ पाषण्डनैगमादिविभागवर्णनम्

३३७ सीमाविवादे सामन्तस्थविरगोपकृषकादिद्वारा तन्निर्णयः, सस्यक्षेत्रेषु सस्यनाशकमहिषादीनां स्वामिषु दण्डकल्पना

३३८ धर्मार्थकाममूलं धनं नृणां बहिश्चराः प्राणास्तद्धर्तॄन्राजा घातयेत्, ब्राह्मणांस्तु स्वराष्ट्राद्विवासयेत्, महापातकिसाहसिकादीनवश्यं दण्डयेत् .

३३९ आत्मनो वलीपलितमपत्यस्य चापत्यं वीक्ष्य गृही वानप्रस्थमाश्रयेत्, तत्र च सभार्यो निर्भार्यो वा नित्यमग्नीनुपाचरन्वन्येन च कन्दूमूलादिना वर्तयन्देवपित्रतिथीन्यजन्यथाबलम्पञ्चाग्नितपश्चरणादिनाकालं नयेत्। ग्रामाद्वाष्टौ ग्रासानानीयाश्नीयादलाभे न विषीदेल्लाभे च न हृष्येदित्यादिवानप्रस्थधर्मेण दुष्करन्तपः कुर्यात्

३४० आयुषश्चतुर्थेन्त्ये भागे यतिधर्ममाश्रयेत्, तत्र चेष्टिपुरस्सरमग्नीनात्मनि समारोप्य ब्रह्माश्रमी भवेत् । रसास्वादलम्पटो न स्यात्, कर्मवाङ्मनोदण्डवान्भवेत्, दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत्, सत्यपूतां वदेद्वाणीं मनःपूतं समाचरेत्। शत्रुमित्रादिषु समानभावं कुर्यात्

३४१ विष्णुमाश्रित्य कृतानां धर्माणां फलवत्त्वम्, तत्स्मरणाकीर्तनादिभक्तियोगस्य सर्वार्थसाधकत्वम्, देवालयन्निर्माय तद्गतपरमाणुसंख्याब्दसहस्रपर्यन्तं स्वर्गलोके पूज्यते देवालयकृत् । काष्ठाश्मलौहताम्ररौप्यरत्ननिर्मितप्रासादे विष्णुप्रतिमापूजनेऽनन्तपुण्यम् । देवप्रासादे सुधासंस्कार-चित्रकरण–गीतवाद्यनृत्यकरण-प्रेक्षणीयप्रदानाभ्यर्चनाभ्युक्षण-सम्मार्जनोपलेपन–पुष्पोपचय-जीर्णोद्धार-कीर्तन सहस्रनामोञ्चारणपूर्वकस्तवन-चतुर्वेदोक्तप्रकाराभिष्टवन-भक्तिभावपूर्णस्वरचितस्तवस्तवन-तन्माहात्म्यप्रतिपादकपुस्तकवितरण-तद्भक्ते भ्यस्तन्माहात्म्यश्रावण-तदालये शंखघण्टाकिंकिणीपताकादिप्रदानविविधपुष्पसमलंकृतवाटिकापुष्करिण्यादिनिर्माणैरसङ्ख्यपुण्यफलभाक्त्वम्। एवंविधमहापूजया सकामस्यानन्तकालपरिमितसुखभोगावाप्तावपि न तादृग्भगवतोषो यादृङ् निष्कामस्येति

३४२ श्रीविष्णुस्तवान्ते मुनिदृष्टहंस ( विष्णु ) विश्वरूपदर्शनम्

। इति हंसगीता ।

३४३ गुणकाश्यास्वपुत्र्या वरमार्गणाय नारदसहाये मातलौ निर्गते सुमुखाख्यं तावपश्यताम्, तत्रैव शक्रदर्शनानन्तरं तौ तार्क्षात्तस्याभयमयाचेताम्, ओमिति शक्रोक्तावपि विष्णुमभ्येत्य मातलिर्वैनतेयादभयं सुमुखस्यापत् । स्वारात्यभयदायिनि हरौ रुष्टेऽवलिप्ते च गरुत्मति हरिर्बाहुमेकं तत्पृष्ठेऽस्थापयत्तद्भाराक्रान्तस्य तार्क्ष्यस्य पक्षशातनं बलहानिश्च समजनि, हरिर्वार्यस्यैव महिमा कोऽहं वराक इति गतगर्वाय खगेश्वराय भगवता प्रसादपुरस्सरमपरिमितबलमदायि

३४४ कश्यपकृतविष्णुस्तवः

३४५ भूविवरस्थराज्ञो ( उपरिचरवसोः ) रक्षावर्णनम्

३४६ वैष्णव्यपराजिताविद्यावर्णनपुरस्सरं वसुकृतगरुडस्तोत्रम्

३४७ वसुकृतं वासुदेवस्तोत्रम्

३४८ विष्णुना वसवे सत्यपालनपुरस्सरं ब्राह्मणापमानवर्जनोपदेशकथनम्

३४९ विश्वरूपदर्शनार्थं नारदस्य श्वेतद्वीपगमनम् ... ... . . .

३५० विश्वरूपदिदृक्षया श्वेतद्वीपे नारदकृतं स्तोत्रम् . . . . ३५१ श्वेतद्वीपे नारदस्य विश्वरूपदर्शनं तत्प्रसादान्मानसीसिद्धिप्राप्तिश्च

३५२ सरःसरिन्निर्झरसविधेऽन्यस्मिन्वा हृद्ये प्रदेशे हस्तमितम्मण्डलं निर्माय मध्येऽष्टपत्रपद्मं लिखेत्, तत्कर्णिकामध्ये श्वेतशतपत्रकर्णिकोपर्यर्कमण्डलं, तदुपरि चन्द्रमण्डलं, तदुपर्यग्निमण्डले परमपुरुषमोङ्कारं विन्यसेत्, कमलपूर्वादिदलेष्वकारादिषु वासुदेवसंकर्षणादीन्न्यसेत्, प्रपूर्वादिद्वारेषु वैनतेयादींश्च न्यसित्वा बाह्यस्थां यथास्वदिशमोकाराकारदिक्पातशक्राग्नियमनिर्ऋति वरुणकुबेरानेशान्यां न्यसेत्, यथोक्तरूपं ध्यायेत् । ॐनमो भगवते वासुदेवायेत्यनेन ॐनमो नारायणायेत्यनेन वा सविधि पूजयेत्।

३५३ नारदप्रसादपुरस्सरं नारदादिविश्वरूपसाक्षात्कारकर्त्रनिर्देशः

३५४ लिङ्गस्फोटननरसिंहवर्णनम्

३५५ श्रीनृसिंहस्तोत्रवर्णनम्

॥ इत्यनुक्रमाणिका समाप्ता ||