पृष्ठम्:भामती.djvu/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा.२.२२]
[भामती]
[४५९]

बिषयेष्वितन्द्रियप्रवृत्तिरास्रवः। इन्द्रियद्वारा नि वैरूपं ज्योतिर्विषयान् भृशङ्कयादिशनरूपेण परिणमतइति । अ न्ये तु कर्माण्यत्र भमाहुःतानि च कर्तारमभिव्याप्य स्व वन्ति कर्तारमनुगच्छन्तीत्याक्षवः । सेयं मिथ्याप्रवृत्तिरनर्थ वेतुत्वात् । संवरनिर्जरी च सम्यक् प्रवृत्ती । तत्र शम दमादिरूपा प्रवृत्तिः संवरः । सा ह्यास्रवश्रेतस द्वारं संवृणोतीति संवर उच्यते । निर्जरस्वनादिकालप्रवृत्तिकषा यकलुषपुण्यापुण्यमश्चणचेतुतप्तशिलारोऽणादिः । स हिद निःशेषं पुण्यापुण्यं सुखदुःखोपभोगेन जरयतीति निर्जरः । बन्धेष्टविधं कर्म । तत्र घातिकर्म चतुर्विधम् । तद्यथा । शनावरणीयं दर्शनावरणयं मोदनीयमन्तायमिति । त था चत्वार्यघातिकर्माणि । तद्यथा, वेदनीयं नामिकं गो त्रिकमायुष्कं चेति । तत्र सम्यग् ज्ञानं न मोक्षसाधनम् । नधि शनावस्तुसिद्भिरतिप्रसङ्गादिति विपर्ययो शना बरणीयं कमायेते । आईतदर्शनाभ्यासान्न मोक्ष इति । शनं दर्शनावरणयं कर्म । बहुषु विप्रतिषिहेषु तीर्थका )स्पदर्शितेषु मोक्षमार्गेषु विशेषानवधारणं मोदनीयं कर्म । मोशमार्ग(२प्रवृत्तानां तद्विन्नकरं विंशनमन्तरायं कर्म । तानमानि श्रेयोऽन्तृत्वाद् धानिकर्माण्युच्यन्ते । अ घातोनि कर्माणि तद्यथा वेदनयं कर्म एसपुङ्गजविपा


(१) आayपा० 3 ।
(२) तोटें‘िपा० 3 ।
(3) मार्गे-पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४६१&oldid=141243" इत्यस्माद् प्रतिप्राप्तम्