पृष्ठम्:भामती.djvu/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२पा-२.३१]
[भामती]
[४५७]

कमनाविकत्वं प्रमाणानां दर्शयतीति चेत्, कि पुनरिदं विचारासहत्वं वस्तु यत्तत्त्वमभिमतं किं तद्वस्तु परमार्थतः सदादीनामन्यतमत्केवलं विचारं न सदसे । अथ विचारा सत्वेन निस्तत्त्वमेव तत्र परमार्थतः सदादीनामन्यप्त मद्विचारं न सचतइति विप्रतिषिद्दम् । न सचते चेन्न सदादीनामन्यतमदन्यतमच्चेत्कथं न विचारं सचते अय निस्तत्त्वं चेत्कथमन्यतमत्तत्वमव्यवस्थाप्य शक्यमेवं वक्तुम् । न च निस्तत्त्वतैव तवं भावानांतथा सति वि तवा भावः स्यात् सोपि च विचारं न सचतइत्युक्तं भवद्भिः । अपि चारोपितं निषेधनीयम् आरोपश्च तवाधिष्ठानो इष्ट यथा शक्तिकादिषु रजतादेः । न चेत् किं चिदस्ति तवं कस्य कस्मिन्नारोपः । तस्मान्निष्प्रपञ्चं परमार्थसब्रह्मनिर्वा यप्रपश्वात्मनारोप्यतेतच्च तत्वं व्यवस्थाप्यातात्विकत्वेन सांव्यवचारिकवं प्रमाणानां बाधकेनोपपद्यत()इति युक्त मुत्यश्यामः ।

सर्वेथ नुपपत्ते ॥ ३२॥

विभजते । “किं बहुनोक्तेन यथायथं(२) अन्यतो ऽर्थल श्चायं “वैनाशिकसमय” इति । ग्रन्थतस्तावत्पश्यनातिष्ठना मिमोषधाद्यसाधुपदप्रयोगः । अर्थतश्च नैराश्यमभ्युपेत्या लयविशनं समस्तवासनाधारमभ्युपगच्छन्नक्षरमात्मानमभ्यु


(१) ठपपाद्यते—पा।० १ । २ ।
(२) यथायथा-पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४५९&oldid=141241" इत्यस्माद् प्रतिप्राप्तम्