पृष्ठम्:भामती.djvu/४५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पत-२.२८]
[भामती]
[४५०]

प्रकटा । यथाहुरन्यै, नास्याः कर्मभघो बिद्यतइति । स्या देनन् । यत्प्रकाशते तदन्येन प्रकाश्यते यथा ज्ञानार्थं तथा च सांशेति नास्ति प्रत्यक्षसाक्षिणवैषम्यमित्यत आच। "खयंसिद्धस्य च साक्षिणे ऽप्रत्याख्येयवान्” । तथाहि । अस्य साक्षिणः सदा ऽसंदिग्धविपरीतस्य नित्यसाशा कारत ऽनागन्तुकप्रकाशत्वं घटते । तथाचि । प्रमाता संदिदानोप्यसंदिग्धो विपर्यस्यत्रयविपरीतः परोक्षमर्थमुने क्षमाणोप्यपरोशः स्मरन्नप्यानुभविकः प्राणभृन्मात्रस्य, न चैतदन्याधीनसंवदनत्वे घटते । अनवस्थाप्रसङ्गशचोक्तः । तस्मात्सयं सिद्धृतास्यानिच्छताप्यप्रत्याख्येयाप्रमाणमार्गायत्त त्वादिति । किं चोक्तेन क्रमेण ज्ञानस्य स्खयमवगन्तृवा भावान् प्रमानुरनभ्युपगमे च प्रदीपवविज्ञानमवभासकान्त रनिरपेकं स्वयमेव प्रथमइति भुवना ऽप्रमाणगम्यं विशनम वगन्तृकमित्युक्तं स्यात् शिलाघनमध्यस्थप्रदीपसचक्षप्रथनव त् । अवगन्तुश्चेकस्य चिदपि न प्रकाशते कृतमवगमेन स्वयं प्रकाशेनेति । विज्ञानमेवावगन्निति मन्वानः शते । "बाढमेवमनुभवरूपवा”दिति । न फलस्य कर्तृत्वं कर्मस्वं बास्तीति प्रदीपवत् कर्मन्तरमेषितव्यम्तथा च न सिङसा धनमिति । परिसरति । "नान्यस्यावगन्तु"रिति । ननु साशिस्थाने ऽस्वस्मदभिमतमव विज्ञानं तथा च नाम्न्येव विप्रतिपत्तिर्नर्थदति शक्यते । “साक्षिणोवगन्तुः खयंसिइ सामपक्षिपता” ऽभिप्रेयता "खयं प्रथते विज्ञानमित्येष एवे"- ति । निराकरोति । "ने"ति । भवति हि विनस्यो

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४५५&oldid=141237" इत्यस्माद् प्रतिप्राप्तम्