पृष्ठम्:भामती.djvu/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-२पा-२.२६]
[भमती]
[४२६]

दि त्वभावाद्भावोत्पत्तिः स्यात्ततो ऽभावत्वाविशेषात् शशवि षाणादिभ्योग्यजुरोत्पत्तिः । नक्षत्रयो विशिष्यते । विशेष णयोगे वा सोपि भावः स्यान्न निरुपाख्य इत्यर्थः । वि शेषणयोगमभावस्याभ्युपेत्याच । "नाप्यभावः कस्य चिदु म्पत्तिश्चतुरि’ति । अपि च यचेननन्विनं न मत्तस्य वि कारो, यथा घटशरावोदञ्चनादयो हेस्ननन्विता न चेम विकारा, अनन्चितायैते विकारा अभावेन । तत्राभा वविकारा,भावविकारास्तु ने, भावस्य तेनान्वितत्वादित्याय । "अभावाच्च भावोपत्तावि’ति । अभावकारणवादिनो वच नमनुभाष्य दूषयति । “यत्तूक्तमि”ति । स्थिरोपि भावः क्रमवत्सञ्चकारिसमवधानात् क्रमेण कार्याणि करोति, न चानुपकारकाः सचकारिणःस चास्य सहकारिभिराधी यमान उपकारो न भिन्नो नाप्यभिनः किं त्वनिर्वाच्य ए वानिर्वाच्यच्च कार्यमप्यनिर्वाच्यमेव जायते । न चैतावता स्थिरस्याकारणत्वं तदुपादानत्वात्कार्यस्य (१) रज्जूपादानत्व मिव भुजङ्गस्येत्युक्तम् । तथा च श्रुतिः ‘वृत्तिकेयेव सत्य'मि- ति । अपि च ये ऽपि सर्वतो विलक्षणानि खलशणानि वस्तुसन्त्यास्थिषत तेषामपि किमिति बजजातीयेभ्यो ऽनु रजातीयान्येव जायन्ते कार्याणि, न तु क्रमेलकजातीयानि। नचि बीजाद्वीजान्तरस्य (२) वा क्रमेलकस्य वात्यन्तवैलक्षण्ये कश्चिद्विशेषः । न च बीजाडुरत्वे सामान्ये परमार्थसती


(१) कार्यभेदस्य-पा० ३ ।
(२) स्वबीजान्तरस्प-पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४४१&oldid=141217" इत्यस्माद् प्रतिप्राप्तम्