पृष्ठम्:भामती.djvu/४३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा.२.२५]
[भामती]
[४२२]

पक्षे प्रतितिष्ठापयिषना परपक्षसाधनं च निराचिकीर्षता विकल्पानां लोकसिद्दपदार्थकता बावालम्बनता च वक्त व्या । यद्युचेत द्विविधो चि विकल्पानां विषयो धा श्वश्चाध्यवसेयश्च । तत्र स्वाकारो ग्रञ्चो ऽध्यवसेयस्तु वा श्वः । तया च । पक्षप्रतिपक्षपरिग्रद्वजशणा विप्रतिपत्तिः प्रसिद्दपदार्थकत्वं चोपपद्यतइत्याच । "एवमेवैषोथी” इति । निश्चितं यत्तदेव वक्तव्यं ततोन्यदुच्यमानं बहुप्रचापित्वमा त्मनः केवलं प्रख्यापयेत् (१)। अयमभिसन्धिः । केयमध्य वसेयता बाष्ट्रस्य यदि चाद्यता न दैविध्यम् । अथान्या सेयतां, ननूक्ता तैरेव स्खप्रतिभासे ऽनर्थे ऽर्थाध्यवसायेन प्रवृत्तिरिति । अथ विकल्पाकारस्य कोयमध्यवसाय(२) । किं करणमाचे योजनमुतारोप इति । न तावत्करणं । नान्यदन्यत् करु शक्यम् । नचि जातु सदस्रमपि शि ल्पिनो घटं पटयितुमीशते । न चन्तरं बाढून योज यितुम् । अपि च तथा सति युक्त इति प्रत्ययः स्यात् न चास्ति । आरोपोपि किं गृह्माणे बाले उताUह्य माणे । यदि गृह्यमाणे तदा किं विकल्पेनाद्य तलम यजेनाविकरूपकेन । न तावद्विकल्पोभिलापसंसर्गयोग्यगो चरो ऽशक्याभिशापसमयं खलक्षणं देशकालाननुगतं गो चरयिंतुमर्हति । यथाहुः । अशक्यसमयो ह्यात्मा सुखादीनामनन्यभाक् ।


(१) वापयेत्-पा० १ । २ ।
(२) कोयमर्थध्यवसायः-पा० १ । २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४३७&oldid=141213" इत्यस्माद् प्रतिप्राप्तम्