पृष्ठम्:भामती.djvu/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा-२.१७]
[भामती]
[४२२]

नात् । तन्न । यद्यन्यक्षणप्राप्ता अनपेक्षः खकायपजननं दन्तानेन क्रमेण ततः पूर्वं ततः पूर्वं सर्वएवानपेशास्त त्तत्कार्योपजननइति । कुसूलस्थत्वाविशेषेपि येन बीज झणन कुसूलस्थन स्वकार्यशणपरम्परयाडुरोत्पत्तिसमर्थं बीजक्षणे जनयितव्यः स ऽनपेश एव बीजक्षणः खका र्योपजनने । एवं सर्वएव तदनन्तरानन्तरवर्तिनो बीजक्षण अनपेशा इति कुलनिहितबजएव स्यात् कृती कृषीवलः कृतमस्य दुःखबहुलेन कृषिकर्मणा । येन चि बोजक्षणेन खशणपरम्परया ऽइरो जनयितव्यस्तस्यानपेशसै झणपरम्य रा कुसूल एवाङ्करं करिष्यतीति । तस्मात्परस्परापेक्षा एवा न्या वा मध्या वा पूर्वं वा झणः कायोपजननइति व क्तव्यम् । यथाहुः ।

‘न किं चिदेकमेकस्मात्सामर्याः सर्वसंभव’ इति ।

तच्चेदं समवधानं कारणानां विन्यासभेदतत्प्रयोजनाभि संप्रेशवपूर्वकं दृष्टमिति नाचेतनाद्भवितुमर्चति । तदि दमुक्तम् । “भवेदुपपन्नः संघातो यदि संघातस्य विज्ञ चिन्निमित्तमवगम्यत’इति । ‘इतरेतरप्रत्ययत्वेपी’ति । इ तरेतरनुवेपीत्यर्थः । उक्तमभिसंधिमविहन् परिचोद यति । “नन्वविद्यादिभिरर्थादाक्षिप्यत”इति । परिसरति । "अत्रोच्यते, यदि तावदि”ति । किमाक्षेप उत्पादनमाचे ज्ञापनम् । तत्र न तावत्कारणमन्यथानुपपद्यमानं का र्यमुत्पादयति, किं तु खसामर्थेन । तस्माज्ज्ञापनं वक्त व्यम् । तथा च ज्ञापितस्यान्यदुत्पादकं वक्तव्यं, तच

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४२७&oldid=141172" इत्यस्माद् प्रतिप्राप्तम्