पृष्ठम्:भामती.djvu/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा.२.१७]
[४२९]

दिति । अयमभिसंधिः । यत्खलु दूढपनिबध्दं कार्यं स दन्यानपेशं चेतुमात्राधानोत्पादत्वादुत्पद्यत नामपत्रक न्धसमुदायस्तु प्रत्ययोपनिबड़े न हेतुमात्राधीनोत्पत्तिरपि तु नानाहेतुसमवधानजन्मा, न च चेतनमन्तरेणान्यः सं निधापयितास्ति कारणानामित्युक्तम् । बीजादङरोत्पत्तेरपि प्रत्ययोपनिबद्या विवादाध्यासितत्वेन पक्षनिक्षिप्तत्वात् । ()पक्षेण च व्यभिचारोद्भावनायामतिप्रसङ्गन सर्वानुमानो च्छदप्रसङ्गात् । स्यादेतत् । अनपेश एवान्यक्षणप्राप्तः क्षि त्यादयोरमारभन्ते । तेषां वपसर्पणप्रत्ययवशात् परस्पर समवधानम् । न चैकस्मादेव कारणत्कार्यसिद्धेः किम न्यैः(२) कारणैरिति वाच्यम् । कारणचक्रानन्तरं कार्य पादात् सिद्धमित्येव नास्ति । न चैकोपि तत्कारणसमर्थ इत्यन्यउदासतइति युक्तम् । नचि ते प्रेक्षावन्तो ये नैव मालोचयेयुरस्कार समर्थ एकोपि कार्यं इति कृतं नः संनिधिने()ति । किं तृपसर्पणप्रत्ययाधीनपरस्परसंनिधा नोत्पादा नानुत्पत्तुं नाप्यसंनिधातुमीशते । तांश्च सर्वान नपेशान्प्रतीत्य कार्यमपि न नोत्पत्तुमर्हति । न च खम दिना सर्वं कार्यमुत्पादयन्तोपि नानाकायीणामीशते त नैव तेषां सामर्यात् । न च कारणभेदात्कार्यभेद, साम श्या एकत्वात् तद्वेदस्य च कार्यनानात्वहेतुत्वात्तथा दर्श


(१) पक्षकोटिनाक्षप्तत्वात्-पा० ३ । पक्षनिक्षेपात्-पा० २॥
(२) कृतमन्यैः -पा० २ ।
(3) सन्निधानेन–प्र१ २ । ३ । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४२६&oldid=141171" इत्यस्माद् प्रतिप्राप्तम्