पृष्ठम्:भामती.djvu/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ष्च.२.पा.२.ख.१६]
[भामती]
[४१७]

खसंज्ञा सत्वसंशया पुञ्जलसंशा मनुष्यसंशा मात्तृदुचित्तसंश अहंकारममकारसंज्ञा सेयमविद्य संसारानर्थसंभारस्य मूलकारणं तस्यामविद्यायां सत्यां संस्कारा रागदोषमोश विषयेषु प्रवर्तन्ते । वस्तुविषया विज्ञप्तिर्विशनं विज्ञानाच त्वारा पण उपादानस्कन्धास्तनाम तान्युपादय - पमभिनिर्वर्तते । तदैकध्यमभिसंक्षिप्य नामरूपं निरुच्यते । शरोरस्यैव कललबुबुदाद्यवस्था नामरूपसंमिश्रितानोन्द्रिया णि षडायतनं, नामरूपेन्द्रिया चयाण संनिपातः स्पर्शः स्पर्शवेदना सुखादिका वेदनायां सत्यां कर्तव्यमेतत्सुखं प नर्मयेत्यध्यवसानं त्दृष्ण भवति । तत उपादानं वाक्काय चेष्टा भवति । ततो भवःभवत्यस्माज्जग्मेति भवो धर्माधर्भ। तद्धेतुकः स्कन्धप्रादुर्भावो जातिः जन्म । जन्महेतुका उत्तरे जरामरणादयः । जातानां स्कन्धान परिपाको जरा । स्कन्धानां नाशो मरणम् । स्रियमाणस्य मूढस्य साभिष अस्य पुत्रकलत्रादान्तर्दाक्षः शोकः । तदुत्यंऽप्रलपनं चा मातः तात चा च मे पुत्रकलत्रादोति परिदेवना । पश्वविज्ञानकार्यसंयुक्तमसाध्यनुभवनं दुःखं, मानसं च दुःखं दैौर्मनस्यम् । एवं जातीयकाश्चैपायास्तउपश() यु ह्यन्ते । ते ऽमी परस्परहेतुका जन्मादिहेतुका अविद्या दयो ऽविद्यादिहेतुकाश्च जन्माद्यो घटयन्त्रवदनिशमाव नेमानाः सन्तीति तदेवैरविद्यादिभिराक्षिप्तः संघात इति । तदेतदूषयति । ‘तन्न” कुतः"उत्पत्तिमात्रनिमित्तत्वा’ -


(१) याश्चोपशाश्व-पू० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४२५&oldid=141170" इत्यस्माद् प्रतिप्राप्तम्