पृष्ठम्:भामती.djvu/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[-२ पा.२.१७]
[४०६]

शानुभवादन्यस्य प्रमाणंस्याभावात्तस्य च भान्तत्वे सवी भावप्रसङ्गान् । तदाश्रयस्य तु भेदसाधनस्य तद्विरुद्धतथो त्थानासंभवात् । तदिदमुक्तं "प्तस्य तादाल्येनैव प्रतीयमान त्वादिति । अपि चायुप्तसिद्धशब्दो ऽपृथगुत्पत्तै , सा च भवन्मते न द्रव्यगुणयोरस्ति, द्रव्यस्य प्राक् सिड़े गुणस्य च पश्चादुत्पत्ते,स्तस्मान्मिथ्यावादोयमित्याच । “युत सिद्धयोरिति । अथ भवतु कारणस्य युतंसिद्धिः, कार्यस्य त्वयुप्तसिद्धिः कारणातिरेकेणाभावाद्इत्याशङ्खान्यथा दूषयति । "एवमपीति । संबन्धिद्वयाधीनसद्भावो वि सं बन्धी नासत्येकस्मिन्नपि संबन्धिनि भवितुमर्घति । न च समवायो नित्यः स्वतन्त्र इति चोक्तमधस्तात् । न च का रणसमवायादनन्या कार्यस्योत्पत्तिरिति शक्मे वक्तुम् । एवं चि सति समवायस्य नित्यत्वाभ्युपगमात्कारणवैयर्यप्रसङ्गः । उत्पत्तं च समवायस्य सेव । कायस्यास्तु किं समवायेन । सिद्दयोस्तु संबन्धे युप्तसिद्विप्रसङ्गः । न चान्या ऽयुतसिद्धिः संभवतीत्येतदुक्तं ततश्च यदुक्तं वैशेषिकैथुनसिकभावान्कार्य कारणयोः संयोगविभागं न विद्यते इतीदं दुरुक्तं स्यात् । युतसिद्यभावस्यैवाभावात् । रतेनाप्राप्तिसंयोगे यतसिद्धिरि त्यपि लशणमनुपपत्रम् । मा श्चदप्राप्तिः कार्यकारणयोः प्राप्तिस्त्वनयोः संयोग एव कस्मान्न भवति, तचास्या असं योगत्वाथान्यं युतसिद्भिर्वक्तव्या । तथा च सैवोयतां कि मनशा परस्खराश्रयदोषग्रस्तया । न चान्या संभवतीत्युक्तम् । यद्युपेताप्रापूिर्विका प्राप्तिरन्यतरकर्मजोभयकर्मजा वा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४१४&oldid=141159" इत्यस्माद् प्रतिप्राप्तम्