पृष्ठम्:भामती.djvu/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा-२.१५]
[भामती]
[४०४]

जनापायधर्माणो विशेषावस्थायाः सामान्यस्योपादेयाःसामा न्यात्मा ह्यपादानमेवं व्यवस्थिते यथा सुवर्णद्व्यं काठि न्यावस्थामपचय द्वावस्थया परिणतं(९) न च तत्रावयव विभागः सन्नपि द्रवत्वे कारणं परमाणूनां भवन्मते तदभा वेन द्रवत्वानुपपत्तेस्तस्माद्यथा परमाणुङ्गव्यमग्निसंयोगात्क ठिन्यमपचय द्रवत्वेन परिणमते, न च काठिन्यद्वत्वे प रमाणोरतिरियेते । एवं हृदा सुवर्णं वा सामान्यं (२) पिण्डावस्थायामपचय कुलालक्षेमकारादिव्यापाराद् घटरु चकाद्यवस्थामापद्यते । न त्ववयविनाशात्तत्संयोगविनाशाय विनष्टुमर्चन्ति घटरुचकादयः । न द् िकपालादयोस्यो पादानं तत्संयोगो वा ऽसमवायिकारणमपि तु समान्यमु पादानं तच्च नित्यं न च तत्संयोगसचिवमेकत्वात्संयो गस्य दिष्ठत्वेनैकस्मिनभावात् । तस्मात्सामान्यस्य परमार्थस सो ऽनिर्वाच्यां विशेषावस्थास्तदधिष्ठाना भुजंगादयइव र ब्धाद्युपादाना उपजनापायधर्माण इति साम्प्रतम् । प्रकृ तमपसंचरति । ‘तस्मादि”ति ॥

उभयथा च दोषत् ॥ १६ ॥

अनुभूयते चि पृथिवी गन्धरूपरसस्पृशंत्मिका स्थूला, आपो रसरूपस्यात्मिकाः , रूपस्यात्मकं तेजः च्हनरं, स्वर्शात्मको वायः सूच्यतमः । पुराणेपि स्मर्यते। आकाशं शब्दमात्रं तु स्पर्शमात्रं समाविशत् ।


(१) द्वाकरपरिणतं-पा० २ ।
(३) सामान्यात्मकं-पा० 3 ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४०९&oldid=141151" इत्यस्माद् प्रतिप्राप्तम्