पृष्ठम्:भामती.djvu/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा.२.१९]
[भामती]
[३८४]

शको , न जात्वसै कृष्णे भवति । एवं चेतनेनारब्धमा काशादि चेतनं भवेन्न त्वचेतनम् । तस्मादचेतनोपादानमेव जगत्तच्चाचेतनं परमाणवःतस्मात् खलु स्थूलस्योत्पत्तिर्ड ध्यते, यथा तन्तुभिः पटस्यैवमंश्एभ्यस्तन्तूनामेवमपकर्षपर्यन्तं कारणद्रव्यमतिष्ठममनवयवमवतिष्ठते, तच्च परमाणुस्तस्य तु सावयवत्वे ऽभ्युपगम्यमाने ऽनन्तावयवत्वन सुमेरुराजस षेपयोः समानपरिमाणत्वप्रसङ्ग इत्युक्तम् । तत्र च प्रथमं तावददृष्टवक्षेत्रज्ञसंयोगात्परमाणं कर्म, ततो ऽसं परमा खन्तरेण संयुज्य द्यणुकमारभते । बद्दवस्तु परमाणवः सं यक्ता न सदसा स्थूलमारभन्ते, परमाणुत्वे सति बहु त्वाद्, घटपटीतपरमाणुवत् । यदि च घटोपटुचीताः परमाणवो घटमारभेरन् न घटे प्रविभज्यमाने कपालश र्कराद्यपलभ्येत, तेषामनारब्धत्वात्घटस्यैव तु तैरारब्ध त्वात् । तथा सति मुहुरप्रचाराद् घटविनाशे न किं चि दुपलभ्येत तेषामनारब्धवान् । तदवयवानां परमाणूनामती द्रियत्वात् । तस्मान्न बघूनां परमाणूनां द्रव्यं प्रति समवा यिकारणत्वमपि तु द्वावेव परमाणू चुणूकमारभेते । तस्य चाणुत्वं परिमाणं परमाणुपरिमाणात् पारिमाण्डल्यादन्यदी श्वरबुद्दिमपेच्योत्पन्ना दिवसंख्या ऽरभते। न च ह्यणुकाभ्यां द्रव्यस्यारम्भे, वैयर्थप्रसङ्गात् । तदपि चि ह्यणुकमेव भवेत्र तु मद्दत् । कोरणबहुत्वमत्रत्वप्रचयविशेषेभ्यो चि मद्वत्य स्योपत्तिः । न च द्व्यणुकयोर्मचत्वमस्ति, यतस्ताभ्या मारभं मलद्भवेत् । नापि तयोर्वडवं, दित्वादेव ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३९९&oldid=141140" इत्यस्माद् प्रतिप्राप्तम्